This page has been fully proofread once and needs a second look.

इत्यर्थः, किंविशिष्टः, परोक्षपरशुः परोक्षे परशुः(34b) यस्य स तथा; अन्यच्च,
शूलेन शून्य: शुलेन रहितः इत्यर्थः, अतः सर्वास्त्रपरिहाणेन पादाङ्गुलीपर्व्वतयुक्तः
महिषस्य दुष्टत्वात् रोषाविष्टया शस्त्राभिहतः स्वर्गं यास्यतीति तान्यपहाय
पादेन मृत्युयुक्तो व्यधायीति व्याकरणं, संग्राममृत्युमधिगम्य दिवं प्रयान्त्विति
वाक्येन विरुध्यते इति कृत्वा परिहृत्येति कृतम् ॥५६॥
 
सं० व्या०—५६.--अप्राप्येष्विति ॥ पर्वाणि संधयस्तानि विद्यन्तेऽस्येति
पर्वतः, पर्वमरुद्भ्यां तन् इति तः पर्व्वतः, पर्वतस्यापत्यं पार्वती पर्वतपुत्री गौरी
इत्यर्थः तया पार्वत्या प्रतिपाल्यतां प्रतिरक्ष्यतां त्रिभुवनं त्रैलोक्यं, किंविशिष्टं निः-
शल्यकल्यं निर्गतं च तत् शल्यं च निःशल्यं निःशल्येन कल्यं (निरामयं, निरा-
तुरं) निःशल्यकल्यं निर्गतमहिषलक्षणेन शल्येन निरातुरमित्यर्थः, यथा पार्वत्या
दैत्यपतेर्महिषस्य मृत्युकरणं युज्यत इति भावः, अत एव इषुप्रभृतोन्यायुधानि
निरस्येदमाह अप्राप्येषुः इत्यादि, अप्राप्योऽलभ्य इषुर्यत्र स अप्राप्येषुः विना
प्राणैः प्राप्यासि उदासितः औदासीन्यं गतो निर्व्यापारो असिः खड्गो यत्र स
उदासितासिः, अशनेर्वज्रात् दूरात् दूरतः कुतः कस्मात् कारणात् शङ्कुतःशङ्वारीरात्
निकटे अपि कुतश्चेति इदमुक्तं भवति अशनेरपि यो दूरभूतः स कथं शङ्कोर्निकटो
भवति, चक्रस्य व्युत्क्रमोऽतिक्रमस्तं कृतवान् चक्रव्युत्क्रमकृत् अतिक्रान्तचक्र इत्यर्थः
परोक्षोऽसमक्षः परशुः कुठारो यत्र स परोक्षपरशुः, शूलेन शून्यो रहितो मृत्युरिति
सर्वत्र योज्य: ॥५६॥
 
नष्टानष्टौ द्विपेन्द्रानवत[^१] न वसवः किं दिशो द्राग् गृहीताः
शार्ङ्गिन् ! सङ्ग्राममुक्त्या[^२] लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् ।
उत्खाता नेत्रपङ्क्तिर्न तव समरतः[^३] पश्य नश्यद्बलं स्वं
स्वर्नाथेत्यात्तदर्प्पं व्यसुमसुरमुमा कुर्व्वती त्रायतां वः ॥५७॥
 
कुं० वृ०--उमा वस्त्रायताम्, किंविशिष्टा, असुरं व्यसुं कुर्व्वती विगता
असवः प्राणा अस्य व्यसुस्तं, किंविशिष्टमसुरं इति आत्तदर्प्पं गृहीतदर्प्पं इति
वक्ष्यमाणसावलेपव(च) नै: दर्प्पोऽनुमीयते; इतीति किम्- हे वसवः, नष्टान् अष्टौ
द्विपेन्द्रान् न अवत रक्षत, द्राक् शीघ्रं पलाय्य किंदिशो गृहीताः अथ गजेन्द्रा-
 
-----------------------
[^१] ज० का० गजेन्द्रानवत ।
[^२] ज० का० सङ्ग्रामयुक्त्या ।
[^३] का० टिप्पणो 'सुरपते' इत्यपि पाठः ।