This page has been fully proofread once and needs a second look.

T
 
१०४ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५६-५७ व्याख्या
 
इत्यर्थः, किंविशिष्टः, परोक्षपरशुः परोक्षे परशुः ( 34b ) यस्य स तथा; अन्यच्च,

शूलेन शून्य: शुलेन रहितः इत्यर्थः, अतः सर्वास्त्रपरिहाणेन पादाङ्गुलीपर्व्वतयुक्तः
 

महिषस्य दुष्टत्वात् रोषाविष्टया शस्त्राभिहतः स्वर्गं यास्यतीति तान्यपहाय

पादेन मृत्युयुक्तो व्यधायीति व्याकरणं, संग्राममृत्युमधिगम्य दिवं प्रयान्त्विति

वाक्येन विरुध्यते इति कृत्वा परिहृत्येति कृतम् ॥५६॥
 
-
 

 
सं० व्या० - ५६. - प्र--अप्राप्येष्विति ॥ पर्वाणि संधयस्तानि विद्यन्तेऽस्येति

पर्वतः, पर्वमरुद्भ्यां तन् इति तः पर्व्वतः, पर्वतस्यापत्यं पार्वती पर्वतपुत्री गौरी

इत्यर्थः तया पार्वत्या प्रतिपाल्यतां प्रतिरक्ष्यतां त्रिभुवनं त्रैलोक्यं, किकिंविशिष्टं नि:-
निः-
शल्य कल्यं निर्गतं च तत् शल्यं च निःशल्यं निःशल्येन कल्यं (निरामयं, निरा-

तुरं) निःशल्यकल्यं निर्गतमहिषलक्षणेन शल्येन निरातुरमित्यर्थः, यथा पार्वत्या

दैत्यपते मंर्महिषस्य मृत्युकरणं युज्यत इति भावः, अत एव इषुप्रभृतोन्यायुधानि

निरस्येदमाह अप्राप्येषुः इत्यादि, अप्राप्योऽलभ्य इषुर्यत्र स अप्राप्येषु:षुः विना

प्राणैः प्राप्यासि उदासित:तः औदासीन्यं गतो निर्व्यापारो ग्रसिः खड्गो यत्र स

उदासितासिः, प्रशनेर्वज्रात् दूरात् दूरतः कुतः कस्मात् कारणात् शङ्कृकुतः शङ्वारात्
रीरात्
निकटे अपि कुतश्चेति इदमुक्त'तं भवति प्रशनेरपि यो दूरभूतः स कथं शङ्कोर्निकटो

भवति, चक्रस्य व्युत्क्रमोऽतिक्रमस्तं कृतवान् चक्रव्युत्क्रमकृत् प्रतिक्रान्तचक्र इत्यर्थः

परोक्षोऽसमक्षः परशुः कुठारो यत्र स परोक्षपरशुः, शूलेन शून्यो रहितो मृत्युरिति

सर्वत्र योज्य: ॥ ५६॥
 

 
नष्टानष्टौ द्विपेन्द्रानवत'[^१] न वसवः किं दिशो द्रागूग् गृहीताः

शार्ङ्गिन् ! सङ्ग्राममुक्त्या[^२] लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् ।

उत्खाता नेत्रपङ्क्तिर्न तव संमरतः पश्य नश्यदूद्बलं स्वं

स्वर्नाथेत्यात्तदर्प्पं व्यसुमसुरमुमा कुर्व्वती त्रायतां वः ॥ ५७॥
 
3
 

 
कुं० वृ०--उमा वस्त्रायताम्, किंविशिष्टा, असुरं व्यसुसुं कुवंर्व्वती विगता
प्र

सवः प्राणा अस्य व्यसुस्तं, किंविशिष्टमसुरं इति श्रात्तदर्प्पं गृहीतदर्प्पं इति

वक्ष्यमाणसावलेपव (च) नै: दर्प्पोऽनुमीयते; इतीति किम्- हे वसवः, नष्टान् अष्टौ

द्विपेन्द्रान् न श्रवत रक्षत, द्राक् शीघ्रं पलाय्य किंदिशो गृहीताः अथ गजेन्द्रा-

 
-----------------------
[^
.] ज० का० गजेन्द्रानवत ।
 

[^
] ज० का० सङ्ग्रामयुक्त्या ।
 

[^
] का० टिप्पणो 'सुरपते' इत्यपि पाठः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy