This page has not been fully proofread.

पद्याङ्क ५४ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
हस्तादुत्पत्य यान्त्या गगनमगणिताऽवार्यवीर्यावलेप
वैलक्ष्येणेव पाण्डुद्यु तिमदितिसुतारातिमापादयन्त्याः ।
दपनल्पाट्टहासाद् द्विगुणितरसिताः सप्तलोकी जनन्या-
स्तर्ज्जन्या जन्यदूत्यो' नखरुचिररुचस्तर्ज्जयत्या जयन्ति॥५४॥
 
"
 
कुं० वृ० – सप्तलोकीजनन्याः नखरुचिररुचो जयन्ति भुवनानि विबग्नीया-
स्त्रीणि सप्त चतुद्द शेति कविसमयात्, रुचिराश्चता रुचश्च रुचिररुचः, नखानां
रुचिररुचः नखरुचिररुचः, किंभूता जन्य दूत्य: जन्यः संग्राम : तत्र दृत्य इव दृत्यः,
एतदुक्तं भवति, ताः नखरुचिररुचो देव्याः माहात्म्यं अतिशयेन दीप्तिस्वरूपेण
शत्रुं प्रति प्रकटयन्ति, कि कुर्व्वन्त्या देव्या अदितिसुतारातिं देवशत्रुं तज्जैयन्त्याः;
कथा तर्जन्या ग्रङ्गुष्ठाद् द्वितीययाऽङ गुल्या; अन्यच्च, तमेव पाण्डुरद्युति
आपादयन्त्याः पाण्डुश्चासौ द्युतिश्च पाण्डुद्युतिः तां पाण्डुद्युति, कि विशिष्ट
दैत्यं वैलक्ष्येणेव पाण्डुद्युति पाण्डुर्बु तिर्यस्येति बहुव्रीहिः, लज्जयेव, किं कुर्वत्या
स्तस्याः कंसहस्तादुत्पत्य गगनं यान्त्याः कथं यथा भवति तथा, अगणित: अवि-
ज्ञातः अवार्यवीर्यस्य अवलेपो यत्र तत् यथा भवति तथा, अवज्ञां कंसस्य
कृत्वेत्यर्थः, किंविशिष्टं दैत्यं, अगणितं अपरिच्छिन्नं नवार्यं यद् वीर्यं
तेनावलेपो यस्य तं तथाविधं, पुनः किविशिष्टं दर्पानल्पाट्टहासद्विगुणत र सितं
दर्पेण बलेन अनल्पः प्रभूतोऽट्टहासः उच्चैर्हसनं तेन (342) द्विगुणितं द्विगुणीकृतं
रसितं यस्य स तथा तं, किंविशिष्टाया: देव्याः तर्ज्जन्या तर्ज्जयन्त्याः अर्था-
द्दैत्यान्, किंविशिष्टा रुचः दर्पेण अनल्पो योऽट्टहासस्तेन द्विगुणतरसिता प्रति-
शयेनोज्ज्वलाः ॥५४॥
 
4
 

 
१. ज० – धैर्यवीर्यावलेपं ।
 
२. का० दर्पानल्पाट्टहासद्विगुणत रसिताः ।
 
३. का० जभ्यदूतो ।
 
४. ज० का० नखरुचिततयस्तज्जंयन्त्याः ।
 
T
 
सं० व्या० - ५४. – हस्तादिति ॥ नखानां रुचयो नखरुचयस्तासां ततयो
नखरुचिततयः करजकान्तिश्रेणयो जयन्ति, कस्याः सप्तलोकीजनन्याः सप्तानां
लोकानां समाहारः सप्तलोकी द्विगुरयं समासः, सप्तलोक्या: जननी सप्तलोकी-
जननी तस्यास्तथाविधायाः अम्बाया इत्यर्थः, कि कुर्व्वत्याः [तर्जयन्त्या:]
निर्भर्त्सयन्त्याः कया तर्जन्या कि (कं ) तर्जयन्त्याः अदितिसुताराति कंसासुरं
 
[ १०१
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy