This page has been fully proofread once and needs a second look.

पद्याङ्क ४८-४९ व्याख्या वृद्धोक्षो न क्षमस्ते भव भवतु[^१] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेत म्
 
वृद्धोक्षो न क्षमस्ते भव भवतु' भव
भवद्वाह एषोऽधुनेति

क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।

दन्तज्योत्स्नावितानैरतनुतमतनुर्न्यक्क्कृतार्थेन्दुभाभि -
 
2
 
[^२]-
र्
गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥४८॥
 
-
 

 
कुं० वृ० - --सा अम्बिका त्रिभुवनजननी वोवतात् रक्षतु, सा किं ( 32b) भूता

यया देवं महेश्वरं प्रति महिषः टिति शीघ्रं पादेन इति क्षिप्तः, एतेन देवी-

चरणस्य महत्त्वं ख्याप्यते, महिस्यैव लघुत्त्वं; किं कृत्वा, विहस्य ईषत् स्मितं

कृत्वा, कथंभूतं देवं केलिकान्तं क्रीडायां कमनीयं, इतीति किं, हे भव शम्भो !

अधुनेदानीं एष महिषः भववाहोऽस्तु भवतो वाहनं भवतु यतोऽयं वृद्धोक्षो न

क्षमो न तव वाहनयोग्यः वृद्धत्वात्, 'चतुरेति' क्विन्निपातनात् वृद्धोक्ष इति,
कि

किं
विशिष्टो महिषः अतनुतमतनुः अत्यन्तं तनुः, महती अतनुतमा तनुर्यस्य सा

तथा, बलीवर्द्दात् महिषो बलवान् क्षणं गौरेव जातः, बलीवर्द्द एवाभूत् शुक्लत्वात् ;
किं विशिष्ट: दन्तज्योत्स्नावितानैग र: दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः

किंविशिष्टः न्यकुदन्तज्योत्स्नावितानैर्गौरः दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः किंविशिष्टैः न्यक्
कृतार्धेन्दुभाभिः न्यक्कृताः नीचैः कृताः

अर्धेन्दोर्भाः प्रभाः कान्तयो यैस्तानि तैः ॥४८॥
 

 
सं० व्या० --४८. वृद्धोक्षो नेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात्

रक्षतु, वृद्धश्चासावुक्षा च वृद्धोक्षः वृद्धो वृषो न क्षमस्ते न शक्तो भवतः, भव !

शङ्कर ! युष्मद्वाहो भवतो वाहनं एषोऽधुना भवतु, इत्येवं केलिकान्तं परि-

हासमन्योन्यं विहस्य विशेषेण हसित्वा, देवं प्रति शङ्करं अभि झटिति द्राक् पादेन

अद्रिणो महिषः क्षिप्तः अस्तः; महिषोऽप्यसोसौ न्यक्कृता निरस्ता अर्धेन्दोर-
धं

र्ध
चन्द्रस्य भासो यैस्तथाविधैर्दन्तज्योत्स्ना वित। वितानैर्देशन विभासमूहैरतनुभिरकृत गौर:
रः
शुक्लोऽतनुः स्थूलो गौरेव वृष एव क्षणमिव तत्क्षणं जातो भूतो भवति ॥४८॥

 
प्राकूक् कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतेः
 
3
 

 
[^३]
सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं[^४] पातयन्ती पतिम् ।

कुर्व्वत्याऽभ्यधिकं कृते प्रतिकृतं '[^५] मुक्तोतेन मौलौ मुहु-

र्बाप्पेणा हितकज्जलेन लिखितं स्वं नाम'[^६] चन्द्रे यया ॥४
 

 
-----------------------
[ ३५
 
^.] ज० का०--भवतु भव ।
 

[^
] ज० का० - o
- ०
रतनुभिरतनुयंषर्न्यक्कृतार्द्धेन्दुभाभि:भिः । 'अलभत तनुभि 'रित्यपि पाठः

का० --प्रतिटिप्पणे ।
 

[^
.] ज० का० - --त्रिसन्ध्यानतःतैः
 

[^
.] ज० का०-
-स्वं ।
 

[^
] ज० - --कृतप्रतिकृतं ।
[^
] ज०--नामेव ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy