This page has not been fully proofread.

पद्याङ्क ४८-४९ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेत म्
 
वृद्धोक्षो न क्षमस्ते भव भवतु' भववाह एषोऽधुनेति
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैरतनुतमतनुर्न्यक्क्कृतार्थेन्दुभाभि -
 
2
 
गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥४८॥
 
-
 
कुं० वृ० - सा अम्बिका त्रिभुवनजननी वोडवतात् रक्षतु, सा किं ( 32b) भूता
यया देवं महेश्वरं प्रति महिषः भटिति शीघ्र पादेन इति क्षिप्तः, एतेन देवी-
चरणस्य महत्त्वं ख्याप्यते, महिपस्यैव लघुत्त्वं; किं कृत्वा, विहस्य ईषत् स्मितं
कृत्वा, कथंभूतं देवं केलिकान्तं क्रीडायां कमनीयं, इतीति किं, हे भव शम्भो !
अधुनेदानीं एष महिषः भववाहोऽस्तु भवतो वाहनं भवतु यतोऽयं वृद्धोक्षो न
क्षमो न तव वाहनयोग्यः वृद्धत्वात्, 'ऋचतुरेति' क्विन्निपातनात् वृद्धोक्ष इति,
कि विशिष्टो महिषः अतनुतमतनुः अत्यन्तं ऋतनुः, महती अतनुतमा तनुर्यस्य सा
तथा, बलीवत् महिषो बलवान् क्षरणं गौरेव जातः, बलीवई एवाभूत् शुक्लत्वात् ;
किं विशिष्ट: दन्तज्योत्स्नावितानैग र: दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः किंविशिष्टः न्यकुकृतार्धेन्दुभाभिः न्यक्कृताः नीचैः कृताः
अर्धेन्दोर्भाः प्रभाः कान्तयो यस्तानि तैः ॥४८॥
 
सं० व्या० ४८. वृद्धोक्षो नेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात्
रक्षतु, वृद्धश्चासावुक्षा च वृद्धोक्षः वृद्धो वृषो न क्षमस्ते न शक्तो भवतः, भव !
शङ्कर ! युष्मद्वाहो भवतो वाहनं एषोऽधुना भवतु, इत्येवं केलिकान्तं परि-
हासमन्योन्यं विहस्य विशेषेण हसित्वा, देवं प्रति शङ्करं अभि झटिति द्राक् पादेन
अद्रिणो महिषः क्षिप्तः अस्तः; महिषोऽप्यसो न्यक्कृता निरस्ता अर्धेन्दोर-
धंचन्द्रस्य भासो यैस्तथाविधैर्दन्तज्योत्स्ना वित। नैर्देशन विभासमूहैरतनुभिरकृत गौर:
शुक्लोऽतनुः स्थूलो गौरेव वृष एव क्षणमिव तत्क्षणं जातो भूतो भवति ॥४८॥
प्राकू कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतेः
 
3
 

 
सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं पातयन्ती पतिम् ।
कुर्व्वत्याऽभ्यधिकं कृते प्रतिकृतं ' मुक्तोन मौलौ मुहु-
र्बाप्पेणा हितकज्जलेन लिखितं स्वं नाम' चन्द्र यया ॥४६॥
 
[ ३५
 
१. ज० का० – भवतु भव ।
 
२० ज० का० - o
- ० रतनुभिरतनुयंषकृतार्द्धदुभाभि: । 'अलभत तनुभि 'रित्यपि पाठः
का० प्रतिटिप्पणे ।
 
३. ज० का० - त्रिसन्ध्यानतः ।
 
४. ज० का०-
स्वं ।
 
५० ज० - कृतप्रतिकृतं । ६० ज०-नामेव ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy