This page has been fully proofread once and needs a second look.

१२ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ४६ व्याख्या
 
ऽरिः विफलयथोक्ताऽभ्युपाय: विफला यथोक्ता श्रभ्युपायाः एतद्वाक्योक्ता यस्मिन्

स तथा, पूर्वं सामवेदादे:देः शान्त्युपायस्य वैफल्यमाह, आम्नाययोनेर्ब्रह्मणः साम्ना

रथन्तरादिना प्राशिषा धृति न प्रतिं न अकृत तुष्टिटिं न लेभे, प्रत्र प्राअत्र आम्नाययोनेरित्यस्य

यद्यप्याम्नाययोनिर्गमको यस्येति वर्णकान्तरेण व्याख्यानं तथापि आम्नायस्य
 

योनिः कारणमिति यतो ब्रह्मणः सर्व्वपितृत्वे सामवाक्यैरनुनये आभिमुख्यकरणे-

sधिकार :रः; अथ वेदादिकर्तृत्वात् रथन्तरादिना स एव श्रोतुं जानातीति आम्नाय-

योनेरित्युक्तं; अन्यच्च, हरेर्मधुसूदनस्य चक्रेण भेदात् धृति न प्रतिं न अकृत धैर्यं न अन्
हन्
न तत्याज, धैर्यविघातं न कृतवान् इत्यर्थः; कृ नत्र-नञ् हिंसायां इत्यस्य प्रयोगः,

व्रतहरेश्चक्रेणेति प्रकृष्ट उपाय: हरेरेव योद्धृमुख्यत्वात्, चक्रस्यैव प्रहरण मुख्य
स्
-
त्
वाच्च एतदुक्त'तं भवति; ब्रह्मणस्तोषवाक्यैर्न तुतोष, अनु च, हरेश्चक्रादिविभीषया

न बिभाय; अन्यच्च, ऐरावणस्योपरि केवलं कलुपिषितः केव ( 31b)लं मालिन्यमेव

बभार, किंभूतस्यैरावणस्य, सेन्द्रस्य इन्द्रसहितस्य, कया दानवृष्ट्या दानवारि-

क्षरणेन, किमुक्तं भवति, ऐरावणेनापि इन्द्रेण कदाचित् युद्धाभिनिवेशश्रान्तः सन्

दानोदकपरिपेकादिनोपचरितस्तथापि न तुतोष प्रत्युत सकोप एव सम्पन्नः, प्र

सेन्द्रस्याग्रे ऐरावणस्येत्यत्र न केवलं ऐरावणेनैव दानप्रयोगोऽकारि यावता

इन्द्रेणापि स्वशक्त्या दानप्रयोगः कृतः, अथवा चात्र मुख्यस्येन्द्रस्योपसर्ज्जनत्वमय-

मिति वर्णकान्तरं; सा इति लक्ष्मीनामसु पठितः, सया स्वाराज्यलक्ष्म्या

उपलक्षित:तः सेन्द्रः, तस्याप्युपरि दानवृष्ट्या कलुषितः, किंभूतस्य सेन्द्रस्य ऐरा-

वणस्य, ऐरावणो विद्यतेऽस्येति मत्वर्थीयोऽकारः, एवं व्याख्याने इन्द्रस्य प्राधान्यं

स्यात्, अन्यच्च, च पुनः मृत्योर्यमस्य दण्डेन प्रहरणविशेषेण न दान्तः सर्वलोक
-
क्षयकृत् यमोऽपि जित इत्यर्थ:थः; अथवा पक्षान्तरं, किंभूतोऽरिः विफलयथोक्ताभ्यु-

पाय:यः विफला यथोक्ता नीतिशास्त्रोक्ता उपाया:याः सामभेददानदण्डाख्या यत्र स

विफलयथोक्ताभ्युपाय:यः, कथं तदित्याह, भ्राम्नाययोनेः साम्ना सामाख्येन उपायेन

धृतितिं न चकार, ब्रह्मा सर्वस्य पितेति तच्छिक्षयापि न शान्ति जगाम; अनु च,

हरेश्चक्रे रंग संण सैन्येन, संसैन्यं प्रहरणं स्वर्णं चेत्याद्यनेकार्थे भेदात् भेदाख्यात् उपाय त्
यात्
न स्थितेश्चचाल, हरिसैन्य मध्यवर्तिभिः पुपुंभिर्भेदेऽप्युपन्यस्ते न भिन्नः न दैत्येभ्यः

पृथग्भूतः; अन्यच्च, राज्यलक्ष्मीसहितस्य ऐरावणवतोऽपि इन्द्रस्य; इदि

परमैश्वर्ये इन्दतीति कृत्वा दानेन समर्थस्यापि दानवृष्ट्या केवलं कलुषित एव,
श्र

तोवदानं वृष्टिशब्देनोच्यते, एतदुक्तं भवति तीवार्थोचितः सन् इन्द्रस्यापि

दानेन न तुतोष; तर्हि चतुर्थोपायसाध्यो भविष्यतीत्याशङ्क्याह, मृत्योर्दण्डेन मृत्यु-

मृत्युत्वान्न दान्तः मृत्युनाऽपि दण्डयितुं न शक्यः प्रत्युत मृत्योर्दण्डने सामर्थ्यात्तस्य

एवं सति यः परमेश्वर्याः पञ्चमोपायरूपः पादः स भवदघं नुदतु । प्रत्र केचन देव्याः
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy