This page has been fully proofread once and needs a second look.

सापेक्षमसमर्थस्यात इति समर्थादेव प्रत्ययोत्पत्तिः तस्मात् स्रंसमानौ उभयं
अंसौ यस्येति बहुव्रीहेराश्रयणात्साधुः, ननु एवंविधा या परमेश्वरी साऽस्य
कंसस्य प्राक् आदौ एवं प्राणान् कस्मात् नास्यत् नाहरत् इत्याह, हरियशो-
रक्षणाय हरेर्विष्णोर्यशः कीर्तिर्यथा स्यात्, कुत एतन्निश्चीयते, विजिताऽखिलदेव-
वृन्दस्य महिषासुरस्य वधादेव ॥४५॥
 
सं० व्या०--४५. आघातमिति ॥ सा शिवा वो युष्माकं एनांसि पापानि
हरतु अपनयतु, कंसेन कंसासुरेण आघातं आहतिं नीयमाना प्राप्यमाना, कथं
भरविधुरभुजस्रंसमानोभयांसं भयेन विधुरौ सकष्टौ तौ च भुजौ भयविधुरभुजौ ताभ्यां
हेतुभूताभ्यां स्रंसमानं स्वस्थानादधःपतत् उभयांसं असद्वयं यस्मिन् आघाते नयने
तद्यथा भवत्येवमाघातं नीयमानाऽगमत् उदपतत् आकाशं उत्पतिता, किं कृत्वा
प्राप्य लब्ध्वा, शिलायाः गोचरं विषयं विन्ध्यशिलागोचरं प्राप्य कथंभूतेव गगन-
मुत्पतिता आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव विन्ध्यश्चासावचलश्च
विन्ध्याचलस्तस्य शिखरं शृङ्गं तस्मिन् या शिला दृषद् तस्यावासो वसनं तस्य
योगः सम्बन्धः विन्ध्याचलशिखरशिलावासयोगः तत्रोद्यतेव उत्केव, अनेनैतदुक्तं
भवति, आगामि यत् विन्ध्यपर्वतशिलायां वास्तव्यं तदिहैव निषीदामीत्यभिप्रायेण
गगनमुत्पतिता, यद्येवमेवं विदधदार्या सा किमिति शिलागोचरगमनात्पूर्वमेव
कंसस्य प्राणान्न हृतवती तदुच्यते, क्षमापि समर्थापि अस्य कंसस्य प्राणान् नास्यत्
असून् न क्षिप्तवती किमर्थं, हरियशोरक्षणाय हरिणा व्यापादितः कंस इति लोके
हरेर्यशः लोकस्य रक्षणाय रक्षार्थमन्यथा देव्याः यशः स्यात् न तु हरेः सा एवं-
विधा भगवती वो युष्माकं एनांसि पापानि हरत्वपनयत्विति ॥४५॥

साम्ना नाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदात्
सेन्द्रस्यैरावणस्याप्युपरि कलुषितः केवलं दानवृष्याु ।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतारि[^१]-
र्येनोपायः स पादो नुदतु भवदघं[^२] पञ्चमश्चण्डिकायाः॥४६॥
 
कुं० वृ०--चण्डिकायाः स पादो भवदघं भवतां अघं पापं नुदतु नाशयतु,
किंभूतः पादः चतुर्ण्णां सामाद्युपायानां अपेक्षया पञ्चमः, पञ्चानां पूरण: पंचमः;
स कः येन पादेन अरिः शत्रुर्हतः, कृणोति हन्तीति अरिः स्वपक्षहन्तेति; किंभूतो-
 
----------------------------
[^१] ज० का०- हतोऽरिः ।
[^२] ज० का०- स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ।