This page has not been fully proofread.

पद्याङ्क ४५-४६ व्याल्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतन्
 
सापेक्षमसमर्थस्यात इति समर्थादेव प्रत्ययोत्पत्तिः तस्मात् त्रसमानी उभयं
अंसी यस्येति बहुव्रीहेराश्रयणात्साधुः, ननु एवंविधा या परमेश्वरी साऽस्य
कंसस्य प्राक् आदी एवं प्राणान् कस्मात् नास्यत् नाहरत् इत्याह, हरियशो-
रक्षणाय हरेविष्णोर्यशः कीर्तिर्यथा स्यात्, कुत एतन्निश्चीयते, विजिताऽखिलदेव-
वृन्दस्य महिषासुरस्य वधादेव ॥४५॥
 
सं० व्या० – ४५. आघातमिति ॥ सा शिवा वो युष्माकं एनांसि पापानि
हरतु अपनयतु, कंसेन कंसासुरेण श्राघातं ग्राहति नीयमाना प्राप्यमाना, कथं
भरविधुरभुजस्रंसमानोभयांसं भयेन विधुरी सकष्टौ तौ च भुजौ भयविधुरभुजी ताभ्यां
हेतुभूताभ्यां स्रं समानं स्वस्थानादधःपतत् उभयांसंसद्वयं यस्मिन् आघाते नयने
तद्यथा भवत्येवमाघातं नीयमानाऽगमत् उदपतत् नाकाशं उत्पतिता, किं कृत्वा
प्राप्य लब्ध्वा, शिलायाः गोचरं विषयं विन्ध्यशिलागोचरं प्राप्य कथंभूतेव गगन-
मुत्पतिता आगामिविन्ध्याचल शिखरशिलावासयोगोद्यतेव विन्ध्यश्चासावचलश्च
विन्ध्याचलस्तस्य शिखरं शृङ्ग तस्मिन् या शिला दृषद् तस्यावासो वसनं तस्य
योगः सम्बन्धः विन्ध्याचल शिखर शिलावासयोगः तत्रोद्यतेव उत्केव, अक्त
भवति, आगामि यत् विन्ध्यपर्वतशिलायां वास्तव्यं तदिहैव निषीदामोत्यभिप्रायेण
गगनमुत्पतिता, यद्येवमेवं विदधदार्या सा किमिति शिलागोचरगमनात्पूर्वमेव
कंसस्य प्राणान्न हृतवती तदुच्यते, क्षमापि समर्थापि अस्य कसस्य प्राणान् नास्यत्
असून् न क्षिप्तवती किमर्थ, हरियशोरक्षणाय हरिणा व्यापादितः कंस इति लोके
हरेर्यशः लोकस्य रक्षणाय रक्षार्थमन्यथा देव्याः यशः स्यात् न तु हरेः सा एवं-
विधा भगवती वो युष्माकं एनांसि पापानि हरत्वपनयत्विति ॥४५॥
साम्ना नाम्नाययोनेघृ तिमकृत हरेर्नापि चकण भेदात्
 
·
 
सेन्द्रस्यै रावणस्याप्युपरि कलुषितः केवलं दानवृष्टया ।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताम्युपायो हतारि -
येनोपायः स पादो नुदतु भवदघं पञ्चमश्चण्डिकायाः॥४६॥
 
कुं० वृ०–चण्डिकायाः स पादो भवदघं भवतां प्रघं पापं नुदतु नाशयतु,
किंभूतः पादः चतुर्णां सामाद्युपायानां अपेक्षया पञ्चमः, पञ्चानां पूरण: पंचमः;
स कः येन पादेन अरिः शत्रुहंतः, कृणोति हन्तीति अरिः स्वपक्षहन्तेति; किंभूतो-
१. ज० का०- - हतोऽरिः ।
 
२. ज० का०- स पाद: सुखयतु भवतः पञ्चमवचण्डिकायाः ।
 
३१
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy