This page has not been fully proofread.

पद्याङ्क ४२ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ८७
 
कु० वृ० - देवी वो युष्मभ्यं शर्म्म दिश्यात्, कि कुवंती महिपं निघ्नती
विदलयन्ती, कैः पञ्चभिश्चन्द्रमोभिः चन्द्रैः, किंविशिष्टः वामपादाम्बुरुहनख मयं:
वामपादाम्बुरुहमिव वामपादाम्बुरुहं तस्य नखास्तन्मयैः, कमिव उत्पातोग्रान्ध-
कारागममिव, उग्रश्चासावन्वकारागमश्च उग्रान्धकारागमः उत्पाते अन्धकारा-
गमस्तं; अग्नेर्न गम्यं न अभिभवनीयः यतः किंविशिष्टं इन्दोश्चन्द्रस्य न गम्यं;
अन्यच्च, द्वादशानामपि दिनकृतां सूर्याणां अपि सपदि न शक्यं नाभिभवनीयम्;
कि कुर्वन्तं शक्रस्य प्रक्ष्णां सहस्रं सुरसदसा सह सादयन्तं पराभवन्तं, कथं प्रसह्य
बलात्, कथंभूतं उत्पातोग्रान्धकारागमं अग्नेर्न गम्यं तथा इन्दोरपि न गम्यं, पुनः
किंभूतं द्वादशानां आदित्यानां अशक्यं; अत्र बहुभिरशक्यस्य कार्यस्य अल्पैः
कृतत्वात् देव्या माहात्म्यातिशयः ॥४२॥
 
सं० व्या० – ४२. गम्यमिति ॥ देवी भगवती वो युष्मभ्यं शर्म सुखं दिश्यात्
ददातु, कि कुर्वती महिषं दैत्यं निघ्नती घातयन्ती पातयन्ती, किंभूतं महिषं
उत्पातोग्रान्धकारागममिव प्रकृतेरन्यथा चोत्पातः उत्पातश्चासौ उग्रान्धकारश्च
तस्यागमं उत्पातोग्रान्धकारागमं तदिव कृष्णत्वादग्न्यादितेजस्विनां प्रसाधुत्वाच्च
उत्पातोऽस्ति तिमिरकल्पो महिष इत्यर्थः, कैनिघ्नती पञ्चभिश्चन्द्रमोभिः चन्द्रैः
पादाम्बुरुहनखमयैः पाद एवाम्बुरुहं पादाम्बुरुहं वामञ्च तत्पादाम्बुरुहं तस्य नखा:
वामपादाम्बुरुहनखा: इति प्रस्तुतास्तैः किंभूतं महिषं गम्यं नाग्नेर्दहनस्य न गम्यं
न यातव्यं जित इन्दुश्चन्द्रो येन तं जितेन्दु, कथं सपदि तत्क्षणं, दिनकृतां
आदित्यानां द्वादशानामशक्यं न शकनोयं, किं कुर्वन्तं सादयन्तं म्लानय[न्तं],
शक्रस्य अक्ष्णां सहस्र सहस्रमिन्द्रस्य दशशतीं, सह सुरसदसा सुराणां सभया सह,
प्रसह्य हठात्, एतदुक्तं भवति, इन्द्रादीनां तेजस्विनामपि अनिमिषानि लोचनानि
निरीक्षितुमशक्यत्वात् ग्लांनि गतानि एतदेवोत्पातोग्रान्धकारेण महिषस्याय-
मुक्तेति ॥४२॥
 
दत्त्वा स्थूलान्त्रनालावलिविघसहसघस्मरप्रेतकान्तं
कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् ।
विश्रान्त्यै पातु युष्मान् क्षणमुपरि घृतं केसरिस्कन्धभित्ते-
बिभ्रत्तत्केसरालीं मणिमधुपरणन्न पुरं पादपद्मम् ॥४३॥
 
3
 
·
 
१. ज० का० स्थूलान्त्रमालावलि०
२. ज० कृतं ।
 
३० ज० केसरालीमतिमुखरगन्न पुरं । का० केसरालीमलिमुखररणन्नूपुरं ।
 
T
 
-
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy