This page has been fully proofread once and needs a second look.

नीते सति; किंभूतां निद्रां निर्व्याजदीर्घौ मृत्युस्वरूपां इत्यर्थः, किंभूते तस्मिन्
अघवति अघं पापं विद्यते यस्य सोऽघवान् तस्मिन् लोकोपद्रवकारिणीत्यर्थः, पुनः
किंभूते मघवद्वज्ज्रलज्जानिदाने मघवतः इन्द्रस्य वज्ज्रं तस्य लज्जाया निदानं
मघवद्वज्ज्रलज्जानिदानं तस्मिन् पर्व्वतपक्षच्छेदेनापि वज्ज्रस्य यमासाद्य
कुण्ठित्वाल्लज्जा जातेत्यर्थः ॥४०॥
 
सं० व्या०--४०. नीते निर्व्याजेति ॥ लोहितं रक्तं रुधिरमिति यावत्
तदेवाम्भो जलं तस्य समुद्राः लोहिताम्भःसमुद्राः त्वां भवन्तं रक्षन्तु पान्तु किं-
विशिष्टाः लोहिताम्भःसमुद्राः त्रिशूलक्षतकुहरभुवः त्रीणि शूलानि अस्येति
त्रिशूलमायुधं तस्य क्षतानि तेषां कुहराणि स्वभ्राणि त्रिशूलक्षतकुहराणि तेभ्यो
भवन्तीति त्रिशूलक्षतकुहरभुवः, इदानीं त एवोत्प्रेक्ष्यन्ते, रक्ततायाः लोहितस्य राशयः
पुञ्जास्त एव गलिता विशीर्णाः कुतो दृग्भ्यो दृष्टिभ्यस्तिसृभ्यः त्रिसंख्याभ्यः
कस्या दृग्भ्यः देव्याः किं कुर्वन्त्याः देव्याः, संस्मरन्त्याः कं स्वभाव
स्वां प्रकृतिं लोचनानि हि स्वत्रिभागरिक्तानि किंभूतायाः देव्याः मुषितभियः
मुषितं दूरीकृतं भयं यया तस्याः, क्व सति मुषितभियः स्वभावं संस्मरन्त्याः देव-
द्विषि महिषाख्ये द्रागेव शीघ्रमेव निर्व्याजमेव दीर्घां निद्रां नीते सति, व्याज-
स्याभावो निर्व्याजमित्यव्ययीभावः तेन दीर्घा निर्व्याजदीर्घा किंविशिष्टे देव-
द्विषि अघवति मघवद्वज्रलज्जानिदाने अघः विद्यते अस्येति अघवत् तस्मिन्
आगस्विनि मघवानिन्द्रस्तस्य वज्रमायुधं तस्य लज्जाया निदानं कारणं मघवद्-
वज्रलज्जानिदानं तस्मिन्, वज्रस्य महिषे अप्रभुत्वात् लज्जाभावः ॥४०॥
 
काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं
पश्चात् श्लिष्टे विषाणे विदितदितिसुता लोहिनी[^१] मत्सरेण ।
पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी
गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा[^२] ॥४१॥
 
कुं० वृ०--गौरी पार्वती वो युष्मान् पातु रक्षतु, किंभूता गौरी, आविः-
कृतान्योन्यरूपा आविःकृतं प्रकटीकृतं अन्यस्यान्यस्य यद्रूपं आत्मनि न्यस्तं आत्म-
सम्बन्धि यद्रूपं तत्पश्चात् महेश्वरनेत्रेषु संक्रमितं तत्तद्भावां देवीं दृष्ट्वा तथा-
विधानि नेत्राणि जातानीत्यर्थः; उत्प्रेक्ष्यते, पत्युः प्रतिनयनमिव, नयनं नयनं प्रति
प्रतिनयनं, कृष्णं रक्तं शुक्लं च; किंविशिष्टा सती एवंलक्षणा जाता इत्याह,
 
--------------------------
[^१] ज० का० लोहिता ।
[^२] काव्यमालाप्रतौ 'प्रतिनयन इवाविष्कृतान्योन्यभावा' इति पाठान्तरमपि प्रदर्शितम् ।