This page has been fully proofread once and needs a second look.

८४ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ३९-४० व्याख्या
 
सं० व्या०--३६. प्रव्योमेत्यादि । षष्ठधातोर्निर्गतोऽर्थात् सप्तमे धातो
तौ
मज्जँश्चासौ चरणश्च तस्य भरस्तेन महिषः पातालं प्रविष्टः रसातलं गतो गां

पृथिवीं विभिद्य विदार्य पङ्कपातोन्मुखमिव पङ्के र्द्दमे पतनं तस्मिन् मुखं अभि-

मुखं यथा भवति एवं प्रविष्टः, किकिं कुर्वन् पङ्कपातोन्मुखमिव महिषः पातालं

प्रविष्टः गाहमानो यस्याः भुजानां गहनमतीवविततं किंविशिष्टानां भुजानां

व्योमव्यापिसीम्नां श्रव्योमव्याप्तं शीलं यस्य स अव्योमव्यापिसोमा प्राप्तो

येषां ते अव्योमव्यापिसीमान:नः पुनरपि किं कुर्व्वन् मूर्च्छाछां गच्छन् केन यस्य

लोचनानां त्रयस्य अर्च्चिर्मोक्षेण अर्च्चिषां मुक्तां (क्त्या) किभूतानां दवदहनरुचां

दवदहनो दहनो दवाग्निस्तस्य रुक् रुचिर्येषामिति विग्रहः, इदमुक्तं भवति यथा

दवाग्निदाहार्त्तः श्रन्यो महिषो वनघनमिच्छन् कर्दमपतनोन्मुखः प्रस्रवणगर्त्तं

प्रविशति एवमसावपि देवीनेत्रत्रय विमुक्तार्च्चिपरीतः पातालं प्रविष्टः ॥ ३

 
नीते निर्व्याजदीर्घामघवति'[^१] मघवद्वज्रलज्जानिदाने
 
T
 

निद्रां द्रागेव देवद्विषि मुषितभियः संस्मरन्त्याः "[^२] स्वभावम् ।

देव्या दृग्भ्यस्तिसृम्यस्त्रय इव गलिता राशयः शोणितस्य
 
यतः
 

त्रायन्तां त्वां[^३] त्रिशूलक्षतकुहरभुवो लोहिताम्भःसमुद्राः ॥४०॥

 
कुं० वृ० – लोहिताम्भ:समुद्रास्त्वां त्रायन्तां रक्षन्तु, लोहितं रक्तमेव
अम्भो जलं येषु ते तथा
--लोहिताम्भःसमुद्रा:स्त्वां त्रायन्तां रक्षन्तु, लोहितं रक्तमेव
अम्भो जलं येषु ते तथा लोहिताम्भःसमुद्राः रक्षन्
त्वित्याशीनंर्न सञ्जाघटीति

यतस्तेषां बीभत्सतायामेव पर्यवसानात्, उच्यते, न तेषां श्रमङ्गलत्वं प्राशङ्कनीयं

सकलसुरकुलाह्लादो (29a) द्रिक्तमहिषवेषोच्छलच्छोणिताम्भः पूर्णा
इति

प्रत्युताऽभ्युदयायैव जगतां त्रिशूलेन यानि महिषस्य क्षतानि तान्येव

कुहराणि तेभ्यो भवन्ति स्म ते त्रिशूलक्षतकुहरभुवः; अन्यच्च, किंभूताया:याः देव्याः

तिसृभ्यो दृग्भ्यो गलिता:ताः; उत्प्रेक्ष्यते, शोणितस्य राशय इव अतीवक्रोधेन विलोक-

नेन महिषस्योपरि शोणितं वर्षन्त्य इव; किभूताया:याः देव्याः, स्वभावं संस्मरन्त्याः

अर्थान्महिषस्य रौद्रचेष्टितरूपं, अथ च स्वभावं स्वां प्रकृतितिं स्वस्थावस्थां स्मरन्त्याः

अयं अभिसन्धिः; महिषवधात् स्वास्थ्य मिच्छोभंर्भगवत्याः नेत्रेभ्यः कोपारुणिमा

पृथक्गत इव अत एव विशेषणद्वारेण हेतुतुं आह, किंविशिष्टया अत एव मुषित-

भिया मुषिता भीर्यया सा तथा, क्व सति, देवद्विषि देवशत्रीरौ द्राक् शीघ्रमेव निद्रां
 

 
-------------------
[^
.] का० निर्व्याजदीर्घाघां मघवति ।
 

[^
.] ज० रक्ततायाः ।
 

[^
.] ज० रक्षन्तु त्वां; का० त्रायन्तां वस्त्रिशूल० ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy