This page has been fully proofread once and needs a second look.

८२ ]
 
महाकविबाण-विरचितं चण्डीशतकम् । पद्याङ्क ३७-३८ व्याख्या
 
स्मेरा स्मयनशीला, कृता श्रोत्रपेयाधिकोक्तिः कृता श्रोत्रपेया श्रवणग्रहणयोग्या

अधिका सातिशयोक्तिर्वचनं यया सा तथोक्ता अत एव सर्वं पशुपतेः कुर्वाण-
णे-
त्युक्तम् ॥३७॥
 

 
दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो
 
9
 

वायो वारीश विष्णो वृषगमन वृषन् किं'[^१] विषादो वृथैव ।

[ब]घ्ध्नीत ब्रध्नमिश्राः कवचमचकितश्चित्रभानो दुहारी-

नेवं देवान् जयोक्त जयति ते[^२] जयतिहतरिपोर्ह्रेपितं हैमवत्याः[^३] ॥३८॥
 

 

 
कुं० वृ०-- हैमवत्याः हेह्रेपितं लज्जितं जयति, कथंभूताया:याः हतरिपोः हतो

व्यापादितो रिपुर्यया सा तथा तस्या देवान् प्रति इति जयोक्ते सति, जयया उक्
जयोक्त
तं
जयोक्तं
तस्मिन् जयोक्ते, किकिं तत् जयोक्तं तदाह, हे वायो ! हे वारीश ! वरुण !

हे विष्णो ! हे वृषगमन ! महेश ! हे वृषन् ! इन्द्र ! भवतां सर्वेषां किमिति

कस्मात् कारणात् वि(29a) षाद :दः शोचनं कथं वृथा निःप्रयोजनं यतः कारणादयं
दं

दै
त्यः कल्पनीयाभ्युपायः कल्पनीयश्चिन्त्योऽभ्युपायो यस्य स तथा, किमुक्तं भवति

केनापि लातावदुपायेनास्य वधः कत्तुर्त्तुं युज्यते इति, हि यस्मादयं महिषवपुर्महिष-

शरीरोऽतएव न दोर्दर्पशाली, दोष्णां दर्प्पो दोर्दर्पस्तेन शालते इत्येवंशीलः, स्य
वा
अस्य
बा
हू न विद्येते इत्यर्थः । अथ महिषवपुष्ट्वात् मायाबलेन कृत्त्वा वर्तमान:

कल्पनीयाऽभ्युपायेन प्रात्तो यत्नो विधेयः, तमेवाभ्युपायं ग्रह, हे देवा ! यूयं

कवचं बघ्ध्नीत, किंविशिष्टा यूयं ब्रध्नमिश्राः सूर्यसहिताः, पुनः किंविशिष्टा

यूयं अचकिताः अत्रस्ताः सन्तः; अपि च, हे चित्रभानो ! चित्रा भानवो यस्य स

चित्रभानुरग्निः, हे अग्ने ! त्वं किमिति भीतः भयं मा कार्षीः, किन्तर्हि, अरीन्

दह भस्मीकुरु ॥३८॥
 
T
 

 
सं० व्या० - --३८. दैत्यो दोर्दर्पशालीति । देवी भगवती जयति, हेह्रेपितस्वर्णि-

काया, स्वः स्वर्गो निकायो निवासो येषां ते स्वर्णिकायाः, हेह्रेपिता लज्जिताः स्वर्णि-

काया: यया सा तथोक्ता देवी, क्व सति एवमित्थं जयया प्रतीहार्या उक्तमभिहितं
जयोक्त

जयोक्तं
तस्मिन् जयोक्ते सति, किंभूता देवी हतरिपुः हतो रिपुर्महिषाख्यो यथा
 
या
 
-------------------------
[^
.] ज० बृहत् किकिं
 

[^
.] ज० देवी जयोक्ते
 

[^
.] ज० हर्तारतरिपुर्ह्रेपितस्वर्णिकाया ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy