This page has not been fully proofread.

T
 
50 ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ३६-३७ व्याख्या
 
कुं० वृ० - सा उमा पार्वती वो युष्माकं श्रिये स्तात् भवतु, सा का यत्पाद-
पिष्टे यस्याः पादेन पिष्टे इति अत्राऽसमर्थः समासः, यत्पादपिष्टे चूर्णिते महिष-
वपुषि द्विषि सति ध्रुवसतयो देवाः स्वानि स्वान्यायुधानि भूयोऽपि प्रापन् लेभिरे,
कानीव यू षीव प्रायुधजीविनां किल प्रायुधान्यैवायू षि, प्रायुधजीवित्वाच्छः,
कि प्रापत् इत्याह, वज्रं मज्ञो मरुत्वान्, देवेन्द्र: महिषस्य मज्जासंज्ञकधातुतो
वज्रं प्रापत् लेभे, हरिर्नारायणो महिषस्योरस: अरि चक्रं प्रापत्, श्ररा विद्यन्ते
यस्य आयुधानां विशेषं, अपि च, ईशो महादेवः शिरस्तः शिरः सकाशात् शूलं
प्रापत्; अपि च, कृतान्तो यम तुण्डात् मुखात् दण्डं प्रापत्; अन्यच्च, अर्थाधिनाथो
धनदः अस्थितः प्रस्थनः सकाशात् गदां प्रापत्; किमुक्त भवति, देवैः स्वानि
स्वान्यायुधानि महिषं प्रति मुक्तानि तानि तेषु तेष्ववयवेषु लग्नानि न पुनस्तै-
मृतः परं देव्याः पादपातेन मृते महिषे सति तत्तत्प्रदेशेभ्यस्तान्येव देवा भूयोऽपि
गृहीतवन्त इति वाक्यार्थः ॥३६॥
 
सं०व्या०–३६. वज्रमिति ॥ उमा गौरी वो युष्माकं श्रिये सम्पदे स्तात्
भवतु, यत्पादपिष्टे यस्याः पादेन पिष्टे चूर्णिते द्विषि शत्रौ महिषवपुषि शरीरे
श्रङ्गलग्नानि पूर्व मुक्तानि प्रायुधानि प्रहरणानि भूयोऽपि पुनरपि
जीवितानीव द्युवसत्यो देवाः प्रापन् प्राप्तवन्तः, द्युवसतयः प्रायुधानि पुनः प्रापन्
इत्याह, वज्रं मज्ञो मरुत्वानित्यादि, मरुत्वानिन्द्रो वज्रं मज्ञः मज्जधातोः सकाशात्
प्राप्तवान्, श्रराः स्य सन्तीति अरि चक्रं हरिविष्णुरुरसो लब्धवान्
प्राप्नोति स्म, शूलं प्रहरणविशेषं ईशो महादेवः शिरस्तो मूद् नः प्रासादितवान्,
दण्डाग्रायुधं तु मुखाग्रंतु (ग्रात्तु) कृतान्तो यमः प्राप्नोति स्म, गदं प्रहरणमस्थितो-
ऽस्थ्नः अर्थाधिनाथो घनदः त्वरितगतिर्यस्मिन् प्रापणे तद्यथा भवत्येवं प्राप्तवा-
निति ॥३६॥
 
दृष्टावासक्तदृष्टिः प्रथममिव तथा' सम्मुखी नाभिमुख्ये
 
स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः ।
उद्यक्ता नर्म्मकर्म्मण्यवतु पशुपतेः' पूर्ववत् पार्व्वती वः
कुर्वाणा सर्वमीषद्विनिहितचरणा लक्तकेव क्षतारिः ॥३७॥
 
१. 'कृतमुखविकृतिः' इति काव्यमालाप्रतावतिरिक्त पाठान्तरम् ।
२. ज० सम्मुखीवाभिमुख्ये ।
३. का० पशुपती ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy