This page has been fully proofread once and needs a second look.

T
 
७८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ३४-३५ व्याख्या
 
sवधि निपातितः, किं कुर्व्वन् इति जल्पन् इति कथयन्, इतीति किं, हे शिखिन् !

अग्ने ! मद्भयेन त्वं एकः किं निर्व्वाण:णः प्रशान्तो विगततेजाः संपन्न:नः किन्तु

शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाण:णः बाणरहितः संपन्न:, किनः, किः कुर्वन् रणशिरसि मां

विध्यन् ताडयन्, शार्ङ्गधन्वेत्यस्य कोऽभिप्राय:यः सुशिक्षितधनुर्विद्योऽपि सन्; अन्यच्च,

हे जलपते । समुद्र ! तव तथाविधं धैर्यं क्व गतं क्व यातं इदानीं दीनतां जहिहि

मुञ्च दैन्यं त्यज, यतस्त्वं न दीनः कदाचिदपि दीनो न भवसि, अत्र उक्तिलेशः,

नदीनां इनः स्वामी नदीन: यस्तु चपलानां स्वामी भवति स धैर्यं त्यजत्येव पि
; अपि
च, हे सुनासीर ! इन्द्र ! हे भयपिशुन ! भयसूचक ! भयं पिशुनयति सूचयति

इति भयपिशुन:नः, शोभनं नासीरं सेनामुखं यस्य स सुनासीरः, ते नासीरधूलिः

सैन्यरेणु:णुः शत्रुभङ्गे शक्ता इति श्रयते, अत्र प्रकारप्रश्लेषात् प्रभयपिशुन इति

सुनासीरत्वात् तव भयपिशुनता अनुचितेति कृत्वा तदेवं गुणविशिष्टस्त्वं ममाग्रतः

क्व यासि क्व पलायंसे प्रधैर्यादिदेतत्ते न युक्तम् ॥३४॥
 

 
सं० व्या० - --३४. निर्वाण:णः किमिति ॥ सा पार्वती वो युष्मान् पातु रक्षतु

यया पार्वत्या रिपुः शत्रुर्महिषोऽवधि हतः, किकिं कुर्वन् एवं जल्पन् इत्येवं, निर्वाणः
कि

किं
त्वमेक इत्यादि, हे शिखिन् ! वैश्वानर ! किं त्वमेकः केवलो रणशिरसि

सङ्ग्राममूर्द्धनि निर्वाणो निःस्नेहको जातः, किन्तु शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाणः,

किं कुर्वन् विध्यन् ताडयन् शरैर्मामित्यर्थान्नेयं शार्ङ्गं धनुरस्येति विग्रहः 'धनुषश्चा-

तडित्यसमासान्तः कोऽर्थः शरं मुञ्चन् विष्णुरपि निर्वाणो बाणरहितः न च

किमपि साधितं तत्ते धैर्यं क्व यातं, शिखिन् ! तव धैर्यं क्व जातं; जलपते ! वरुण !

जहिहि त्यज दीनतां दैन्यं, त्वं न दीनः, यः किल दीनो भवति स दीनत्वं जल्पति

त्वं नदीनो नदीनामिनः [स्वामी] इति, हे सुनासीर ! शक्र ! भयपिशुन ! भयसूचक !

आशीर्वज्रस्ते तव शत्रुभङ्गे शत्रूणां भङ्गे शक्तः समर्थः, न प्रधूलिः किन्तु धूलिः पातु

माम् प्रातर्विष्णुत्वादिति भावः, प्राशृणोतीत्याशी:शीः इति शृणातेराङ्पूर्वात् क्विप्
,
धिक् निन्दायां क्व यासि शक्र ! क्व गच्छसि, मम वशीभूत इत्यर्थः ॥ ३४॥

 
नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः
 
>
 

किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख ! त्वं वशीभूत एव ।

निघ्नन्निघ्नन्निदानीं द्यु जनमिह महाकाल एकोऽस्मि कोऽन्यः '
[^१]
कन्याद्र`रेर्दैत्यमित्थं प्रमथपरिभवे'[^२] मृदूद्नती त्रायतां वः ॥ ३५॥
 

 
----------------------
 
[^
] ज० का० नान्यः ।

[^
.] ज० प्रथमपरिभवे ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy