This page has been fully proofread once and needs a second look.

पद्याङ्क ३३-३४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७७
 
ट्यात् । श्रपि च, हे स्वाहे ! अग्निभायेंर्ये ! स्वस्था प्रास्व त्वमपि मा भैषीः, प्रन्यच्च,

हे देवस्त्रियः ! इयं रो (27b) हिणी मुधा रोदितीव, क्व स्वभर्त्तरि विषये, कथंभूते

स्वभर्त्तरि अमृतभुवि, अमृतस्य भूः स्थानं प्रमृतभूः तस्मिन् प्रमृतभुवि, यस्तु

अमृतभूः स किकिं म्रियते ; ग्रन्यच्च, हे लक्ष्मि ! श्रीवत्सलक्ष्मोरसि श्रीवत्सो लक्ष्म

चिह्नं यस्य स श्रीवत्सलक्ष्मा तस्य उरस्तस्मिन् त्वं पुरा वससि वत्स्यसीत्यर्थः,

यावत् पुरा निपातयोर्लट् परेति वा पाठः । लक्ष्मी:मीः श्रीर्विष्णूरसि परा उत्कृष्टा

वसतु, पूर्वं दैत्यभयात् मलिना आसीत्, साम्प्रतं निर्म्मला सती वसतु, क्व सति

शत्रौ ह्ते सति ॥ ३३
 

 
सं० व्या०--३३. विद्राणेन्द्राणीति ॥ हिमवतोऽपत्यं हैमवती गौरी तस्याः
हे

ह्रे
पितं लज्जितं जयति हेह्रेपितमिति हेह्रेपः नपुंसके भावे क्त-प्रत्ययः, किंविशिष्टाया

हैमवत्याः हतरिपोः हतो रिपुमंर्महिषो यया तस्याः हतरिपोः, क्व सत्यां हेह्रेपितं जयायां

प्रतीहार्यामित्येवमाश्वासयन्त्यां सम्बोधयन्त्यां, कं स्वर्गस्त्रैणं स्त्रीपुंसाभ्यां 'नञस्नना-
ञा-
विति तद्धिते नञ्,' स्वर्गे स्वर्गस्य वा स्त्रैणमिति तत्पुरुषः, किंविशिष्टं स्वर्गस्त्रैणं
प्र

आर्त्
तं पीड़ितं, महिषासुरो यद्रवेणेति कथमाश्वासयन्त्यामित्याह, विद्राणेन्द्राणीति

आदि, हे इन्द्राणि ! इन्द्रपत्नि ! त्वं किकिं विद्राणा विषण्णा न पश्यसि, अस्मत्स्वामिन्या

महिषवधः कृत इति भावः, हे द्रविणददयिते ! धनदप्रिये ! पश्य अवलोकय सख्यं

स्वसख्याः कर्म्म महिषवघाख्यं सख्यमिति सख्युर्य इति य-प्रत्ययः, कस्याः सख्यं

स्वसख्या: गौर्याः इत्यर्थः; हे अग्निदयिते ! स्वाहे ! स्वस्था निराकुला तिष्ठ,

भर्त्तरि अग्नीनौ अमृतभुजि सति 'अमृतं हि विधिना यदग्नीनौ हूयते', कोऽर्थः महिषवधे

सति द्विजेष्टिर्भव्येन भविष्यति मुधा वृथा रोहिणी चन्द्रपत्नी रोदितीव; हे लक्ष्मि!

कमले ! श्रीवत्सलक्ष्मोरसि श्रीकृष्णस्योरसि पुरावत् वत्स्यसि इति इदानीं पुनः

सुखेन वससि, यावत् पुरानिपातनयोर्लडिति भविष्यति लट्-वर्तमानः ॥ ३३॥

 
निर्व्वाणः किं त्वमेको रशिरसि शिखिन् शार्ङ्गधन्वाऽपि विध्यँ-

स्तत्ते धैर्यं क्व यातं जहिहि जलपते ! दीनतां त्वं न दीनः ।

शक्ता ते शत्रुभग्ने'[^१] भयपिशुन सुनासीर नासीरधूलि-
धिं

र्धि
ग्यासि क्वेति जल्पन् रिपुरवधि यया सा वतात्पार्व्वती वः[^२] ॥३४॥
 
T
 

 
कुं० वृ० - --सा पार्व्वती वो युष्मान् वतात् रक्षतु, सा का यया शत्रुर्महिषो-
-
 

 
--------------------
[^
.] ज० का० शक्तो नो शत्रुभङ्गे
 

[^
.] ज० का० पार्वती पातु सा वः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy