This page has been fully proofread once and needs a second look.

७४ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ३०-३१ व्याख्या
 
महिषशिरसि कृतः प्रह्लारादो दैत्यो दिशोऽगात्; हासः स्त्रिया दूषणं, तो हे सन्नताङ्गि !

एकं महिषं न व्यथयसि अन्यान् अपि व्यथयसि, अन्यान् कान् येऽत्र युध्यन्त एव न

आयुध्यमान -व्यथनात् दोष इति परिहासार्थः ॥ ३०॥
 

 
सं० व्या० - --३०. क्षिप्तो बाण इति ॥ पत्युः शङ्करस्य परीहासः परिहास:
सः
'प्रादीनां घञि बहुलमिति दीर्घः' पतिपरिहासेन तुष्टा भवानी भवपत्नी वो युष्मान्

अवतु रक्षतु, कथं पतिपरीहास इत्यादि; क्षिप्तः प्रेरितो वाबाणः शरः, छलपक्षे तु
वा

बा
णोऽसुरः, कृतस्तेन वलिर्मध्यदेशः मध्यप्रदेशो निर्वलिर्लिरहितो विहितः, किंभूतो

मध्यदेशः त्रिकविनतिततः त्रिकस्य विनत्या विनयेन तत प्राच्छादितः, एकत्र वलयो

वल्य:यः अन्यत्र बलिरसुरः ; क्षतरिपुशिरस:सः रिपोः शिरो रिपुशिरः महिषमूर्द्धेत्यर्थः

क्षतं च तत् शिरश्च तत् ततः क्षतरिपुशिरसः, पादपातैश्चरणपातनैर्नू पुरप्रह्लारादः

शब्दोऽगात्, छलपक्षे प्रह्लादोऽसुरः सङ्ग्रामे युद्धे संतता अविच्छिन्न त्वेन महिषं

व्यथयसि अपितु अन्यानपि, ये के पुनस्ते येऽत्र विद्यन्ते नैव वाबालिप्रह्लादा

इति ॥ ३०॥
 

 

 
मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
 

भर्त्तारो रिक्ततां यत्तदपि हितमभून्निः सपत्नोऽत्र कोऽपि ।

एतन्नो मृष्यते यन्महिपकलुषिता स्वर्धुनी मूर्ध्नि मान्या

शम्भोर्भिद्यात्'[^१] हसन्ती पतिमिति शमिताsरातिरीतीरुमा वः ॥३१॥
 
T
 

 
कुं० वृ० - --उमा पार्वती वो युष्माकं ईती:तीः उपद्रवान् भिद्यात् नाशयतु,

किंभूता उमा शमिताऽरातिः हतशत्रुः, किं कुर्वती इति पतितिं हसन्ती, इतीति कि
किं
हे शम्भो ! मेरौ पर्वते शृङ्गक्षतवपुषि सति मे मम रुष:षः कोपा:पाः नैव न जाताः ;

रौद्रे च ते शृङ्गे च रौद्रशृङ्गे ताभ्यां क्षतं विदारितं वपुर्यस्य स तथा तस्मिन्

अयमर्थ: । महिषेण शृङ्गाभ्यां मेरुपर्वते विध्वस्ते मे रुषो न जाताः, मे अरोरौ शत्रो
रौ
पितुः स्पर्द्धित्वात् यत् नदीनां भर्त्तारः समुद्राः रिक्ततां नीताः शोषिताः, तदपि

मम हितं अभूत् । अत्र समुद्ररिक्तीकरणे कोऽपि निःसपत्नो जातः, कोऽपीत्यनेन

सर्वनाम्ना नामग्रहणायोगात् स्वकीयं भर्त्तारं परामृशति, श्रयं प्राशयः ।

शम्भुरपि नद्या गङ्गाया भर्त्ता समुद्रा अपि नदीनां ( 273 a) भर्त्तारः अतस्तद्रिक्ती-

करणे ईश्वरस्य सपत्नविध्वंसात् हितं एव अभूत् । एतच्च मया नो मृष्यते न

सह्यते, किकिं तत्, यत् स्वर्धुनी गङ्गा महिषकलुषिता सती मूर्ध्नि मान्या महिषेण
 

 
----------------------
[^
.] ज० क० भिन्द्यात् ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy