This page has been fully proofread once and needs a second look.

६८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क २५०२६ व्याख्या
 
स्तेषां कुलं तस्य ध्वंस:सः तस्मै ध्वंसाय, एतदुक्तं भवति, यशोदादेवक्योरपत्य-

विनिमयेन देवक्य ङ्कस्थां भगवतीं तदीयजातजाताऽपत्यत्त्वात्तुंतु कः ( ? ) कंस:सः किल

यां वध्यशिलां श्रानयत् सा च नभ[सि] एवं सान्वयस्य कंसस्य समूलनाशे हेतुर-

भवत्, तत्कोपादेव कंस: सान्वयो नाशमियादित्यर्थ: । अत एव किंभूतः कंस:

मोहान्धधी: मोहेन अन्धा धीर्यस्य मोहेन पिहितज्ञानमित्यर्थः, यथा कश्चन शूलीं

वध्यं नयति तथा मोहेन भ्रान्तत्वात् वध्यभ्रान्त्या भगवतीं एव शूलीरूपां तत्र

निनाय श्रात्मन एवं विनाशायेति यावत् । किंभूता सा हस्तात् उत्पतिता कंसे

नास्फोटि हस्तेन गृहीत्वा यदा[था] भ्रामिता तथा, हे कंस ! यतस्त्वं एवं कृतवां-

स्ततस्त्वामहं सान्वयं नाशयिष्यामीति व्याहृत्य कंसहस्तादुत्पत्य आकाशं गता ।

ऋतो विहायस्तलं गतेति विशेषणम्, किकिं भूताद्स्तात्, स्पर्धेति स्पर्द्धया वर्द्धितः

स चासौ विन्ध्यश्च, धत्तुर्त्तुं अशक्यो दुर्द्धरः विन्ध्यस्येव दुर्द्धरो यो भरः देवीशरीर-

गुरुत्वं तेन व्यस्तात् भारन्यासेन व्याकुलीभूतात् ॥ २५॥
 

 
सं० व्या०--२५. स्पर्द्धा वर्द्धितेति ॥ कात्यायनी भगवती प्रसादयतु निष्पादयतु वो

युष्माकं कृत्यानि, किंभूता हस्तादुत्पतिता ग्रास्फोटयितुमिच्छोः कंसस्येत्यर्थः, पातेन

सम्बन्ध:, किधः, किं उत्पतिता विहायस्तंलं गगनतलं, किंविशिष्टात् स्पद्धविर्धा भवर्द्धितविन्ध्य-

दुर्भरभरव्यस्तात् स्पर्द्धा पराभवेच्छा तया वर्द्धितः स चासौ स्पर्द्धाविवर्द्धितो विन्ध्य
-
स्तद्वदुर्भरः स चासौ भरश्च स्पर्द्धावर्द्धित विन्ध्यदुर्भरभरस्तेन व्यस्तात् हस्तादुत्पतिता

इदमुक्तं भवति, यथा भानोरभिभवेच्छया विन्ध्यो वर्द्धितः एवं कंसस्य स्पर्द्धया

भट्टारिकायाः कोपस्तदा य ( द्) दुर्भरभरेणेव हस्तो व्यस्त इति यां कात्यायनीं कंसो

वध्योद्देशमनयत् नीतवान्, कामिव शूलीमिव कथंभूतां देवदारुघटितां देवदारौ

घटिता देवदारुघटिता तां स्कन्धेन किमर्थं वध्यानामुद्देशमनयत् अशेषबान्धवकुलध्वं-
सां

सा
य अशेषाश्च बान्धवाश्च अशेषबान्धवाः तेषां कुलं तस्य ध्वंसो विनाशस्तदर्थः
अं

त एव मोहान्धधीः कंस इत्युक्तं, मोहेनान्धा धीरस्येति विग्रहः ॥२५॥

 
तूरार्ण्णं तोषात्तुराषाट्प्रभृतिषु'[^१] शमिते शात्रवे स्तोत्रकृत्सु
 

क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय ।

देहार्द्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली

कृच्छ्रौंरं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६ ॥

 
कुं० वृ०--स्तुतिरूपं किञ्चित् प्रदर्श्य पुनः प्रकृतमनुसन्दधाति; काली दुर्गा

 
------------------------
[^
. शे] रोषात्तुराषाट्प्रभृतिष्वित्यपि काव्यमालाप्रतीतौ पाठान्तरम् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy