This page has not been fully proofread.

६८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क २५०२६ व्याख्या
 
स्तेषां कुलं तस्य ध्वंस: तस्मै ध्वंसाय, एतदुक्त भवति, यशोदादेवक्योरपत्य-
विनिमयेन देवक्य ङ्कस्थां भगवतीं तदीयजातजाताऽपत्यत्त्वात्तुं कः ( ? ) कंस: किल
यां वध्यशिलां श्रानयत् सा च नभ[सि] एवं सान्वयस्य कंसस्य समूलनाशे हेतुर-
भवत्, तत्कोपादेव कंस: सान्वयो नाशमियादित्यर्थ: । अत एव किंभूतः कंस:
मोहान्धधी: मोहेन अन्धा धीर्यस्य मोहेन पिहितज्ञानमित्यर्थः, यथा कश्चन शूलीं
वध्यं नयति तथा मोहेन भ्रान्तत्वात् वध्यभ्रान्त्या भगवतीं एव शूलीरूपां तत्र
निनाय श्रात्मन एवं विनाशायेति यावत् । किंभूता सा हस्तात् उत्पतिता कंसे
नास्फोटि हस्तेन गृहीत्वा यदा[था] भ्रामिता तथा, हे कंस ! यतस्त्वं एवं कृतवां-
स्ततस्त्वामहं सान्वयं नाशयिष्यामीति व्याहृत्य कंसहस्तादुत्पत्य आकाशं गता ।
ऋतो विहायस्तलं गतेति विशेषणम्, कि भूताद्वस्तात्, स्पर्धेति स्पर्द्धया वद्धितः
स चासौ विन्ध्यश्च, धत्तु अशक्यो दुर्द्धरः विन्ध्यस्येव दुर्द्धरो यो भरः देवीशरीर-
गुरुत्वं तेन व्यस्तात् भारन्यासेन व्याकुलीभूतात् ॥ २५॥
 
सं०व्या०-२५. स्पर्द्धा वद्धितेति ॥ कात्यायनी भगवती प्रसादयतु निष्पादयतु वो
युष्माकं कृत्यानि, किंभूता हस्तादुत्पतिता ग्रास्फोटयितुमिच्छोः कंसस्येत्यर्थः, पातेन
सम्बन्ध:, कि उत्पतिता विहायस्तंलं गगनतलं, किंविशिष्टात् स्पद्धविद्धितविन्ध्य-
दुर्भरभरव्यस्तात् स्पर्धा पराभवेच्छा तया वद्धितः स चासौ स्पर्द्धाविद्धितो विन्ध्य
स्तद्वदुर्भरः स चासौ भरश्च स्पर्द्धावद्धित विन्ध्यदुर्भरभरस्तेन व्यस्तात् हस्तादुत्पतिता
इदमुक्त भवति, यथा भानोरभिभवेच्छया विन्ध्यो वद्धितः एवं कंसस्य स्पर्द्धया
भट्टारिकायाः कोपस्तदा य ( द्) दुर्भरभरेणेव हस्तो व्यस्त इति यां कात्यायनीं कंसो
वध्योद्देशमनयत् नीतवान्, कामिव शूलीमिव कथंभूतां देवदारुघटितां देवदारौ
घटिता देवदारुघटिता तां स्कन्धेन किमर्थं वध्यानामुद्देशमनयत् अशेषबान्धवकुलध्वं-
सांय अशेषाश्च बान्धवाश्च अशेषबान्धवाः तेषां कुलं तस्य ध्वंसो विनाशस्तदर्थः
अंत एव मोहान्धधीः कंस इत्युक्त, मोहेनान्धा धीरस्येति विग्रहः ॥२५॥
तूराणं तोषात्तुराषाट्प्रभृतिषु' शमिते शात्रवे स्तोत्रकृत्सु
 
क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय ।
देहार्द्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली
कृच्छ्रौं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६ ॥
कुं० वृ० – स्तुतिरूपं किञ्चित् प्रदर्श्य पुनः प्रकृतमनुसन्दधाति; काली दुर्गा
१. शेषात्तराषाट्प्रभृतिष्वित्यपि काव्यमालाप्रती पाठान्तरम् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy