This page has been fully proofread once and needs a second look.

तव शूलं मम तूलं, नु उत्प्रेक्षा, वा तूलमिव नु, तूलं पृथक्कृतबीजकार्प्पाससंज्ञा
तदिव लगति, अथ नु शब्द एवकारार्थे तूलमेव, अकिञ्चित्करत्त्वात् । अन्यच्च, गाढं
प्रहर सबलं प्रहर यतस्त्वं हरोऽसि । अन्यच्च, हे हृषीकेश ! (हृषीका) योगनिद्रा तस्या
ईश ! ते तव चक्रेरण किं मे केशोऽपि वक्रोऽकारि, अपि तु न, यतो निद्रालुना मुक्तं
प्रहरणं मनागपि किं लक्ष्यं भिनत्ति ? अपि तु न, अतो मे रोमापि न वक्रीकृतम्।
अपि च, हे त्वाष्ट्रशत्रो ! तव पविर्वज्रो द्युराष्ट्रं स्वर्गं न अवति न रक्षति, अतश्च
इमं कथं दधासि, यत्रामरमुकुटकोटिनिघृष्टचरणसरोरुहत्रिनयन-पद्मनाभ-प्रहरणयो-
रेवंविधा शक्तिस्तत्र त्वदायुधस्य वार्त्ताऽपि कर्त्तुं न युज्यते, यतस्त्वं त्वाष्ट्रशत्रुः
तद्भ्रान्त्या महिषोपरि वृथैवागतं त्वया । अपि च, हे केश ! जल-
नाथ ! वरुण ! त्वदीयाः पाशाः शत्रुबन्धनरज्जवो ममाब्जनालानि पद्मनालानीव
प्रतिभासन्ते, त्वं सदा जले वससि अतो मद्भयाद्व्यग्रत्त्वेन पाशभ्रान्त्या स्व-
निवासतो जलनालानि गृहीत्वा समागतोऽसि, ज्ञातं तत् तव पौरुषं, पुन: स्वस्थो
भूत्वा समेहि । किञ्च, हे अनल ! वह्ने ! त्वं भातुं शोभितुं न लभसे शोभां धर्त्तुं
न प्राप्नोषि, यतस्त्वं अनलः न अलं न समर्थः इति उक्तिलेशः, बिन्दुच्युतकम् ।
अतो मदीयेन तेजसा आक्रान्ततेजस्त्वात् भातुं न समर्थः, सूर्यतेजसाऽस्तमित-
ग्रहतेजोवत् । अथ भानुमिति पाठे भानुं तेज इति व्याख्येयम् ॥२३॥
 
सं० व्या०--२३. शूलमिति ॥ सा शिवा गौरी वो युष्माकं शान्त्यै शान्तये अस्तु
भवतु, यया शिवया अवधि हतो व्यापादितो दिवौकोरिपुः देवशत्रुः महिषः इत्यर्थः,
किं कुर्वन् इत्येवं देवान् हरादीन् आत्तदर्पं गृहीतमदं (यथा स्यात् तथा) जल्पन् अभि-
वदन्; कथं तदुच्यते, शूलं कृत्तं[^१] नु गाढेत्यादि, हे हर ! गाढं दृढं प्रहरणं कृत्तं, कृत्ताद्य-
च्छाल्मलीकृत्तमिव तर्कयामि अत एव गाढं प्रहरेत्यादि उक्तवान्, हृषीकेश !
विष्णो ! किं मे केशोऽपि वक्रश्चक्रेणाकारि कृतः, अपि तु न, किमुक्तं भवति,
यो युष्मद्वार्षणः स्तब्धतां गतः केशस्तावन्न छिन्न: वक्रतामपि न गतः, त्वष्टुरपत्यं
त्वाष्ट्रो वृत्रस्य शत्रुरिन्द्रः हे त्वाष्ट्रशत्रो ! द्यु शब्दं (द्युराष्ट्रं) पविर्वज्रं न हि
स्फुटमवति रक्षति प्रतिकुंव[ण्ठ]त्वात् इति भावः, कं जलं तस्य ईश: स्वामी केशो
वरुणः तस्य सम्बोधने, हे केश ! पाशा: बन्धनानि अब्जनालानि कमलनालानां
सदृशाः तस्मात् पाशानपि क्षिप्य मां प्रति प्रेषय, अनल ! वह्ने ! भातुं शोभितुं
न लभसे, अस्मत्प्रभया हतस्त्वमित्यभिप्रायः ॥ २३
 
------------------------
[^१] ज० प्रतौ मूलश्लोके 'कृलं' इति पाठः केनापि संशोध्य 'तूलं' इति कृतः, व्याख्यायां
अपि 'कृलं' इत्येव व्याख्यातमस्ति; किन्तु 'कृलं'-ग्रहणे छन्दोभङ्गो भवति ततः 'कृत्तं' इति
पाठ: स्यात् । 'कृत्तं दातं दितं छित्तमित्यमरः'