This page has been fully proofread once and needs a second look.

६२ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क २१ व्याख्या
 
न विचक्षणपरीक्षाक्षमं ईक्षामहे । तस्याः संसदि पुपुंवत् प्रगल्भतेऽपशब्दापत्तेः

तस्मान्मान्यानां चरित्रस्य प्रविचारिणीयत्वात्, क्वचिदेकान्ते स्त्रियाः पुंवद्भावोऽपि

भविष्यतीत्यनुपरम्यते । अनु च, हन्तेयंर्यत् त्यागार्थत्वमुपवर्णित (न) ञः हन्तेः पार-

म्पर्येण प्राणानां त्याग एव पर्यवसानात्, 'ओहाक् त्यागे' इति अनेनैकार्थत्वं

सुवचं द्रव्येशमभिधाय भङ्गश्लेषोक्त्या चऋिक्रिणं स्पृशति । हे चक्रिन् ! त्वं दितिजे

महिषे विचक्रो जातः, चक्र (23b) मस्यातीति चक्री, चक्रित्वं ते प्रकृतिः, विचक्रत्वेन

सा त्वया त्यक्तेति मम दुःखकरं, प्रकृतेर्विकृतिरुत्पातायेति हेतोः । अथ आत्मरक्षा-

परेरण त्वया साधु समाचरितं विचक्रं मां महिषो न प्रहरिष्यतीति चक्रपरित्यागः

कृतः । अथ च, हे चक्रिन् त्वं मा भैषी:षीः केवलं त्वमेव विचक्रो न किन्तु दितिजोऽपि

विचक्रो जातः 'चक्रं सैग्यमायुधं च । अथ हे चक्रिन् ! साम्प्रतं दितिजो विचक्रो

विगतसैन्यो जातः, तर्हि विचक्रश्चक्रिणि त्वयि न प्रहरिष्यतीति त्वं तस्मान्मा स्म

भैषीः । अथ विगतं चक्रं यस्मात् इति विचक्रः, चक्रिणो मुक्तमपि तस्य न लग्न-

मिति भावः । अतो हे चक्रिन् ! यथागतं गम्यतामिति किमत्र त्वया प्रयोजनम्

॥२१॥छ
 
T
 
-
 

 
सं० व्या०--२१. कृत्त्वेदृगिति । व्यापादितो निपातितो अरिर्यया सा व्यापा-

दितारिर्भवानी भवभार्या जयति । किं क्रियमाणा, नीयमाना प्राप्यमाना व्रीडां लज्जां

विजयया देवीसख्या, किकिं कुर्वत्या विजयया इत्येवं सुरान् इन्द्रादीन् ब्रुवन्त्या अभि-

वादयन्त्या किंविशिष्टान् त्यक्तहेतीन् मुक्तप्रहरणान् क्व दितिजे दैत्ये महिपेषे इत्यर्थः

त्यक्तायुधानस्मान्नैष महिषः प्रहरिष्यतीति विचार्य देवैर्हेतयस्त्यक्ताः, किल महान्तो

मुक्तायुधेषु न प्रहरन्तीति भावः । कथमुपहासपूर्वं तान् सुरान् ब्रुवन्त्या तदुच्यते,

कृत्त्वेदृक्कर्मेत्यादि, न विद्यते प्रशनिर्वत्ज्रं यस्येति सम्बध्यते हे अनशने शक्र मासून्

विहासी: मा प्राणांस्त्याक्षी: क्व न प्रषीः क्व न अशनं अनशनं तत्र अनशने इति शब्दच्छ-

लेनोक्तं किकिं कृत्वा ईदृक्कर्म शत्रुरुं विजणं (नं) हेतित्यागलक्षणं लज्जाजननं त्रपाकरं

कृत्वा विधायेति, श्रर्थेश धनद नपते ! गदं रोगं जहि शमय, क्व स्थाणुकण्ठे

विषापहारं कुर्व (र्वि) तीत्यर्थ: अगदस्यायमेवोपयोगः इदमेवौषधप्रयोजनं त्वं तु अगदो

विद्यसे गदायास्त्यागात्, प्रसावपि दैत्यसूदनश्चक्री विष्णुविचकोर्विचक्रो विगतचक्रो जातो

भूत इति देवान् ब्रुवाणया विजयया भगवती व्रीडां नीयमाना जयति [इति] सभु-

दायार्थः ॥२१॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy