This page has been fully proofread once and needs a second look.

दुर्व्वारस्य द्याङ्क १८ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
दुर्व्वारस्य द्य
युधाम्नां महिषितवपुषो विद्विषः पातु युष्मान्

पार्व्वत्याः प्रेतपालस्वपुरुषपरुषं[^१] प्रेषितोऽसौ पृषत्कः ।

यः कृत्वा लक्ष्यभेदं क्षतभुवनभयो[^२] गां विभिद्य प्रविष्टः
 

 
1
 

पातालं पक्षपालीपवनकृतपतत्ताचर्र्क्ष्यशङ्काकुलाहिः ॥१८॥

 
कुं० वृ० - --सोसौ पृषत्को बाणो युष्मान् पातु रक्षतु, कथंभूतः पृषत्क:
कः
पार्व्वत्याः प्रेषितः, कथं यथा भवति प्रेतपालस्वपुरुषपरुषं यथा स्यात् तथा, स्वकीय:
पुरुष: स्वपुरुष:
यः
पुरुषः स्वपुरुषः
प्रेतपालस्य स्वपुरुषः प्रेतपालस्वपुरुषः तद्वत्परुषः कठोरः, अत्र प्रेत-
पालपुरुषः

पालपुरुष:
एतावतैव यमदूते लब्धे स्वग्रहणं निजत्व विश्वासस्थानीयत्वं द्योतयति,

प्राणान् अनुपादाय नागच्छतीत्यर्थ:थः । असाविति कः, यः पृषत्कः, विद्विषो माया-

बलात् सिंहादिरूपाणि विधायनानि ( ? ) देव्या प्रकिञ्चित्कराणि मत्त्वा पुनर्हिषी-

कृतशरीरस्य; तदुक्त'तं मार्कण्डेयेन 'ततः सिंहोऽभवत्स (222a) द्यः' इत्यादि ; किं-

विशिष्टस्य विद्विषः महिपिषितवपुषः, महिषितं महिषीकृतं वपुर्येन स तथा तस्य, लक्ष्यभेदं

कृत्वा पातालं प्रविष्टः, लक्ष्यस्य भेदो लक्ष्यभेदः, विद्विषः लक्ष्यस्य भेदं कृत्वा इति

वक्तव्ये लक्ष्यभेदमिति सापेक्षोऽयं समासः । कथंभूतः क्षतभुवनभयः निवारितत्रिभुवन-

भीतिः किं कृत्वा पातालं प्रविष्टः, गां विभिद्य भित्वा, कथंभूतं पातालं पक्षाणां

पाल्यः पङ्क्तयः पक्षपाल्य: पक्षपाल्यः पक्षपालीनां पवनो वायुः तेन कृता या पततस्तार्क्ष्यस्य

शङ्का भीतिः तया ऋाथा आकुला ग्रहयो यत्र तत् तथा ॥ १८॥
 
-
 

 
सं० व्या०--१८. दुर्वारस्येति ॥ असौ पृषत्को वो युष्मान् पातु रक्षतु ।

पार्वत्याः प्रेषितः प्रहितः प्रेतपालस्वपुरुषपरुष:षः प्रेतपालो यमस्तस्य पुरुष

आत्मीयो मनुष्य :यः तद्वत् परुषोषों निष्ठुरः, किमुक्तं भवति यमदूतकायः कस्य प्रेषितो,

विद्विषः शत्रोः, किम्भूतस्य महिषितवपुषः, माहिषं वपुः शरीरं यस्य तस्य, पुनः

किंभूतस्य दुर्वारस्य, केषां द्यु॒युधाम्नां देवानां द्यौः निवासो घाधाम येषां इति विग्रहः ।

यः कीदृशः शरः पातालं प्रविष्ट:टः रसातलाभ्यन्तरीभूतः, यः पूर्व कीदृशो लक्ष्यं

प्रकृतत्वान्महिषस्तस्य भेदो लक्ष्यभेदो लक्ष्यभेदस्तं कृत्वा कृतं भुवनभयं येन स

तथोक्तः । एतदुक्तं भवति, महिषे भिन्ने सति भुवनानामपि भयमुदपादि मास्या नेष

भीनदीती (?) [गामेषोऽभिनदिति] किंविधो यः पातालं प्रविष्ट:टः पक्षपालीपवन-

कृतपतत्तार्क्ष्यशङ्काकुलेन आकुला ग्रहयो येन सः तथोक्तः, यथा पूर्वं सुपर्णेन

पातालं पतता पक्षपालीपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापि ॥ १८॥
 
9
 

 
-------------------
[^
] ज० का० प्रेतपालस्वपुरुषपरुषः ।

[^
.] का० हृतभुवनभयो; ज० कृतभुवनभयो ।
 
T
 
[ ५७
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy