This page has not been fully proofread.

पद्याङ्क १८ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
दुर्व्वारस्य द्यधाम्नां महिषितवपुषो विद्विषः पातु युष्मान्
पार्व्वत्याः प्रेतपालस्वपुरुषपरुष प्रेषितोऽसौ पृषत्कः ।
यः कृत्वा लक्ष्यभेदं क्षतभुवनभयो गां विभिद्य प्रविष्टः
 

 
1
 
पातालं पक्षपालीपवनकृतपतत्ताचर्यशङ्काकुलाहिः ॥१८॥
कुं० वृ० - असो पृषत्को बाणो युष्मान् पातु रक्षतु, कथंभूतः पृषत्क:
पार्व्वत्याः प्रेषितः, कथं यथा भवति प्रेतपालस्वपुरुषपरुषं यथा स्यात् तथा, स्वकीय:
पुरुष: स्वपुरुष: प्रेतपालस्य स्वपुरुषः प्रेतपालस्वपुरुषः तद्वत्परुषः कठोरः अत्र प्रेत-
पालपुरुषः एतावतैव यमदूते लब्धे स्वग्रहणं निजत्व विश्वासस्थानीयत्वं द्योतयति,
प्राणान् अनुपादाय नागच्छतीत्यर्थ: । असाविति कः, यः पृषत्कः, विद्विषो माया-
बलात् सिंहादिरूपाणि विधायनानि ( ? ) देव्या अकिञ्चित्कराणि मत्त्वा पुनर्सहिषी-
कृतशरीरस्य; तदुक्त' मार्कण्डेयेन 'ततः सिंहोऽभवत्स (222) द्यः' इत्यादि; किं-
विशिष्टस्य विद्विषः महिपितवपुषः, महिषितं महिषीकृतं वपुर्येन स तथा तस्य, लक्ष्यभेदं
कृत्वा पातालं प्रविष्टः, लक्ष्यस्य भेदो लक्ष्यभेदः, विद्विषः लक्ष्यस्य भेदं कृत्वा इति
वक्तव्ये लक्ष्यभेदमिति सापेक्षोऽयं समासः । कथंभूतः क्षतभुवनभयः निवारितत्रिभुवन-
भीतिः किं कृत्वा पातालं प्रविष्टः, गां विभिद्य भित्वा, कथंभूतं पातालं पक्षाणां
पाल्यः पङ्क्तय: पक्षपाल्यः पक्षपालीनां पवनो वायुः तेन कृता या पततस्तार्क्ष्यस्य
शङ्का भीतिः तया ऋाकुला ग्रहयो यत्र तत् तथा ॥१८॥
 
-
 
सं० व्या० – १८. दुर्वारस्येति ॥ असौ पृषत्को वो युष्मान् पातु रक्षतु ।
पार्वत्याः प्रेषितः प्रहितः प्रेतपालस्वपुरुषपरुष: प्रेतपालो यमस्तस्य पुरुष
आत्मीयो मनुष्य : तद्वत् परुषो निष्ठुरः, किमुक्त भवति यमदूतकायः कस्य प्रेषितो,
विद्विषः शत्रोः किम्भूतस्य महिषितवपुषः, माहिषं वपुः शरीरं यस्य तस्य, पुनः
किंभूतस्य दुर्वारस्य, केषां द्यु॒धाम्नां देवानां द्यौः निवासो घाम येषां इति विग्रहः ।
यः कीदृशः शरः पातालं प्रविष्ट: रसातलाभ्यन्तरीभूतः यः पूर्व कीदृशो लक्ष्यं
प्रकृतत्वान्महिषस्तस्य भेदो लक्ष्यभेदो लक्ष्यभेदस्तं कृत्वा कृतं भुवनभयं येन स
तथोक्तः । एतदुक्त भवति, महिषे भिन्ने सति भुवनानामपि भयमुदपादि मास्या नेष
भीनदीती (?) [गामेषोऽभिनदिति] किंविधो यः पातालं प्रविष्ट: पक्षपालीपवन-
कृतपतत्तार्क्ष्यशङ्काकुलेन आकुला ग्रहयो येन सः तथोक्तः, यथा पूर्व सुपर्णेन
पातालं पतता पक्षपालीपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापि ॥१८॥
 
9
 
११ ज० का० प्रेतपालस्वपुरुषपरुषः ।
२. का० हृतभुवनभयो; ज० कृतभुवनभयो ।
 
T
 
[ ५७
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy