This page has been fully proofread once and needs a second look.

सं० व्या०--१५. सा देवी भगवती वो युष्माकं श्रिये सम्पदे अस्तु भवतु, यया
देव्या अरौ महिषाख्ये पिष्टे चूर्णिते सति जया तदीयप्रतिहारी जहास हसितवती,
द्युजनं स्वर्लोकं इन्द्राद्यं, किंभूतं नष्टं महिषभयेन पलायित, कथं जहास इत्येवं तदुच्यते
'जाताकिं ते हरेरित्या'दि, स्वस्वामिनीविजयगर्विता जया हरिशब्दं छलन्ती इन्द्र-
मुपेन्द्रं च तावत् सामान्योक्त्या द्युजनमेवं पृच्छती जहास, किं वा जाता अथवाऽभूत्
हरेरिन्द्रस्य विष्णोश्च भीर्भयं यतोऽवश्यं निश्चितं महिषतः सकाशात् हरीणां भीर्भयं
भवति, अत्र पक्षे, हरयोऽश्वा उक्ताः, अद्य अधुना इन्दोः चन्द्रस्य द्वौ कलङ्कौ एक-
स्तावल्लोके प्रसिद्ध एवाऽपरस्तु पलायनकृत इति <flag>अम्पा</flag>पतिर्वरुणश्चन्द्रं नष्टं
आलोक्य धैर्यं त्यजति कातरो भवति कातरस्येदमपि स्वरूपं भवतीति भावः, छल-
पक्षे तु अपां पतिः समुद्रः स तु चन्द्रदर्शनात् सुतोत्कण्ठतया धैर्यं त्यजति चञ्चलो
भवति वेलाभिमुखं प्रसरतीति, एतदधुनाश्चर्यमिदं विचित्रं यत्ते वायो ! कम्प्यस्त्व-
यान्यः, वायो ! पवन ! तव भवतां अन्य: कम्प्यः कम्पनीयः तत् किं स्वयं कम्पसे
इत्यभिप्राय:, यम ! त्वं आत्मयुग्यं वाहनं महिषान्नय अयमत्र भावः धृष्टो महिषो
अपरं महिषं दृष्ट्वा धावतीति ॥ १५॥
 
शूलप्रोतादुपान्तप्लुतमहि[^१] महिषादुत्पतन्त्या स्रवन्त्या
वर्त्मन्यारज्यमाने सपदि मखभुजां जातसन्ध्याविमोहः ।
नृत्यन् हासेन मत्वा विजयमहमहं मानयामीतिवादी
यामाश्लिष्य प्रनृत्तः[^२] पुनरपि पुरभित् पार्व्वती पातु सा वः ॥१६॥
 
कुं०व०--सा पार्व्वती वो युष्मान् पातु रक्षतु । सा का, पुरभिन्महेश्वरः पुरं
भिनत्तीतिपुरभित्, यां आश्लिष्य पुनरपि प्रवृत्तः प्रकृष्टनृत्तो बभूव, प्रकर्षेण
नर्त्तितुं प्रवृत्त इति यावत् । किंभूतः जातसन्ध्याविमोहः जातः सन्ध्याविमोहो यस्य
स तथा, ईश्वर: खलु सन्ध्यायां नृत्यतीति सन्ध्या भ्रमान्नृत्यन्; ननु जगतां सृष्टि-
स्थितिप्रलयहेतोर्भगवतः सर्वज्ञस्य कथं मोहः, तदुच्यते--
 
देवा अपि न जानन्ति, यावन्न ध्यानमाश्रिताः ।
तत्वदृष्टिं समालम्ब्य, पश्यप्यन्तर्गतेन्द्रियाः ॥ इति
 
क्व सति, मखभुजां देवानां वर्त्मन्याकाशे आरज्यमाने सति अरुणीक्रियमाणे
सति, कया स्रवन्त्या रुधिरनद्या, किंभूतया महिषात् उत्पतन्त्या । किं-
भूतान्महिषात् शूलप्रोतात् शूले प्रोतः तस्मात् कथं यथा भवति । उपान्तप्लुत-
 
--------------
[^१] का० शूलप्रोतादुपात्तक्षतमहि ।
[^२] ज० प्रवृत्तः ।