This page has been fully proofread once and needs a second look.

पद्याङ्क १५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
इदानीं पुनरपि वाक्छलेनाह-
-
 
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-

मद्येन्दो द्वौ कलङ्कौ त्यजसि जलनिधे'[^१] धैर्यमालोक्य चन्द्रम् ।

वायो कम्प्यस्त्वयाऽन्यो यम नय'[^२] महिषादात्मयुग्यं ययाऽरौ

पिष्टे नष्टं जहास द्यु जनमिति जया साऽस्तु चण्डी'[^३] श्रिये वः ॥ १५॥
 
3
 
कु

 
कुं
० वृ० - --सा चण्डी वो युष्माकं श्रियेऽस्तु भवतु यया चण्ड्याडयाचनऽरौ पिष्टे

सति जया देवीसखी द्युजनं देवलोकवासिनं इन्द्राद्यं इति जहास हासं चकार ।

किंविशिष्टं घुद्युजनं नष्टं पलायितं इतीति किकिं, हे हरे ! इन्द्र ! ते तव भोभीर्भयं कि
किं
जाता मत्सख्यां सत्यां (212a) कथं महिषादबिभः, इति पृष्ट्वा हरिशब्दच्छलेन स्वय-

मेवाऽऽहं अथ च स्वभावोऽयं त्वया नामसदृशमाचरितं, यतो हरीणां अश्वानां महिषात्

भयं भवत्येव । एवं हरिरिं उक्त्वा इन्दु ग्रदुं आह, हे इन्दो ! अद्य तव द्वौ कलङ्कीकौ जाती,
तौ,
एकेनापि कलङ्किनं त्वां वदन्ति अलं अपरेण पलायनभयेनेति, द्वितीयस्त्वयि

क्वाऽवकाशं आप्स्यतीति, इति इन्दुमुपहस्य वरुणमाह, हे जलनियेधे ! त्वं चन्द्रं

लोक्य धैर्यं त्यजसि त्त्वं अपि धैर्यं त्यजन् दृश्यसे तर्हि कि पलायितं, चन्द्
रं
दृष्ट्वा त्यजसि, यस्य खलु पुत्रः पलाय्य गच्छति स धैर्यं त्यजत्येव; अथवा,

इन्दु-दर्शनात् समुद्रो मर्यादां मुञ्चतीति, स्वभावोऽयम् । ग्रथ जलनिधिशब्देन

लक्षणया वरुणं उच्यते, जलनिधिशब्दः स्वार्थे बाधितशक्तिः सन्, वरुणस्य

युद्धेऽधिकारात्, तत्सिद्धयय्िर्थं जलनिधिशब्दः स्वार्थं वरुणे समयति ( ते ) । तत्र चन्द्रं

पलायितं दृष्ट्वा तद्गताऽनुगतिकत्वेन वरुणस्यापि भीरभूदित्यर्थः । अथवा,

जलनिधिःधि: मूषसहायो भवति स शूरवृत्तितिं अपि त्यक्त्वा पलायते एवेति

भावः । इतो वायुमाह, हे वायो ! त्वयाऽन्यः कम्प्यःय: कम्पनीयः, परं कम्पयतीति

कम्पन इति निरुक्तः, ततः किं त्वं कम्पसे, प्रतिविपर्ययेन साधीयानिति । अथ वाति

गच्छतीति वायुत्वमेव युक्तं अङ्गीकरोषि; इदानीं यममाह, हे यम ! महिषात्
श्रा

त्मयुग्यं नय प्रदेशान्तरं प्रापय इति प्रदेशान्तराऽऽध्याहारेण व्याख्यानं । अथ

हे यम ! इति प्रकार - -प्रश्लेषात् त्वं अन्यान् नियन्तुतुं क्षमः साम्प्रतं श्रात्मयुग्यमपि

नियन्तु न शक्नानोषि यतस्त्वं रणादपनीयसे १५
 

 
-------------
[^
.] ज० का० त्यजति पतिरपां ।
 

[^
.] ज० का० नय यम ।
 

[^
.] ज० का० देवी ।
 
T
 
[ ५३
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy