This page has not been fully proofread.

५२ ]
 
[ पद्याङ्क १४ व्याख्या
 
शस्त्राणि तानि स्त्रशस्त्राणि तेषां तथाविधानां प्रावलिः पंक्तिर्यत्र तत्तथाभूतम् ।
कस्मिन् सति, द्विषति शत्री दीर्घनिद्रां मरणं नीते प्रापिते सति । कथं द्राक्
शीघ्रं, किं च अद्य इदानीं खलु निश्चितं महिषीत्येवं मयाऽपि त्वं नाकारणीया
नाह्वाननीया यतस्त्वमस्त्रीसम्भाव्यवीर्या स्त्रीषु संभाव्यं स्त्रीसंभाव्यं, न स्त्री-
संभाव्यमस्त्रीसंभाव्यं वीर्यं यस्याः सा प्रस्त्रीसंभाव्यवीर्या । अस्मिन् पाठेडरीणां
बलं पलायते, त्वं महिषीति नोच्यसे इति । परस्परान्वयाभावादपरितोषे
पाठान्तरमप्यस्ति, तिर्यङ्नानास्त्रशस्त्रावलि वलितमिति, वलितं च तत् बलं
च वलितबलं, किंविशिष्टं तिर्यङ् तिरश्चीनं, पुनः किविशिष्टं बलं, नाना-
स्त्रशस्त्रावलि, नाना अस्त्राः शस्त्रावलयो येन तत्तथा, एवमपि वलितबल-
मिति केनापि न संयुज्यते । अतः पाठान्तरे व्याख्यातं "निर्यन्नानास्त्रशस्त्रावलि -
वलितबले केवलं दानवानां" इति । निर्यन्नानाशस्त्रावलि वलतीति, किंविशिष्टे
द्विषति, दानवानां बलं वलति संवृण्वति सति । किविशिष्टं बलं केवलं मुक्तस्वामिकं
निर्यत् । अद्य त्वं जाने: प्रायशः प्रायेण महिषीति नोच्यसे । मह्यां शेते इति महिषी
युद्धे विजयसंदेहे इति । द्वयोर्युद्धमानयोः कस्य जयपराजयाविति संशय्य अद्य
द्विषति व्यापादिते त्वयि च विजयवत्यां रणभूमौ स्थितायां महिषीशब्दस्य
प्रवृत्ति निमित्ताभावो जातः । अत्र वक्रोक्तिरलङ्कारः ॥१४॥
 
सं० व्या० - १४. कात्यायनी भगवती वो युष्माकं अरीन् शत्रून् हन्तु
व्यापादयतु. किंविशिष्टा ह्रीमती ह्रीर्लज्जा विद्यते यस्याः सा ह्रीमती, क्व सति
इति हसितहरे सति संजातहासे सति शङ्करे, किंभूते प्रात्तकेली प्रात्ता गृहीता
केलिः परिहासो येन सः प्रात्तकेलिः तस्मिन् तथोक्त हसित इति, हसनं हास.
स्वनं हासो वेति हासो जातोऽस्येति विगृह्य तदस्य जातं 'तारकादिभ्यः इतच्' हसित-
'श्चासौ हरिश्चेति विग्रहः, कथं सितहरेत्याऽऽशङ्कयाह, तिथंङ्नानेत्यादि, चलितं
च तद्बलं च चलितबलं, केषां दानवानां, किंभूतं तिर्यक् तिरश्चोनं, किंविशिष्टं
पुनरपि नानाऽस्त्र शस्त्रावलि नोचा (नाना) प्रस्त्राः क्षिप्ताः शस्त्रावलयो येन तत्तथोक्त,
किमुक्त' भवति, मुक्तायुधं भूत्वा दानवानां बलं तिर्यक् चलितं, द्विषति रात्री
महिषाख्ये, दीर्घा वाऽसौ निद्रा च दीर्घनिद्रा मृत्युः तां क्षिप्रं नीते सति त्वयेत्यर्थात्तेन
सम्बन्धः, अत एव प्रायशः प्रायेणाऽद्य प्रघुना त्वं महिषोति नोच्यसे, कोऽभिप्रायः,
किल महिषी महिषं न व्यापादयति त्वया तु व्यापादितः श्रत एव हेतोरस्त्रीसंभाव्य-
वीर्या त्वमसि भवसि, न स्त्रीसंभाव्यं प्रस्त्रीसंभाव्यमित्यर्थः अस्त्रीसंभाव्यं वीर्यं
बलं यस्याः तव सा त्वं एवंविधा महिषीत्याकारयितुं न युज्यसे मया, स्त्री
भार्या भवति सा महिषीत्युच्यते, त्वं महिषवधेन पुरुषचेष्टितत्त्वात् अपगतभार्या-
भावेति ॥ १४॥
 
महाकविबाण विरचितं चण्डीशतकम्
 
T
 
wwwwwwww
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy