This page has not been fully proofread.

230
 
ANTHOLOGY STANZAS ATTRIBUTED TO MAYURA
 
The titles appended below to these miscellaneous stanzas have
been supplied by myself, except that in the case of those quoted
from the Saduktikarṇāmṛta, the titles I have used are suggested
by the headings of the Saduktikarnāmṛta chapters in which
Mayūra's stanzas appear.
 
I have not included in the following group the four stanzas
attributed to Mayūra in the Bhojaprabandha. These were given
above,¹ and one of them, it will be remembered, was a quotation
from the Pañcatantra (1. 32).
 
SIVA AND PĀRVATĪ
 
1
 
vijaye kusalas tryakṣo na krīḍitum aham anena saha śaktā
vijaye kusalo 'smi na tu tryakṣo 'kṣadvayam idam pāṇāu
 
2
 
kim me durodareṇa prayātu yadi gaṇapatir na te 'bhimataḥ
kaḥ pradvesti vināyakam ahilokaḥ kim na jānāsi
 
3
 
vasurahitena krīḍā bhavatā saha kīdṛśī na jihreși
 
kim vasubhir namato 'mūn surāsurān eva paśya puraḥ
 
4
 
candragrahaṇena vinā nā 'smi rame kim pravartayasy evam
devyāi yadi rucitam idam nandinn āhūyatām rāhuḥ
 
5
 
hā rāhāu śitadamṣṭre bhayakṛti nikaṭasthite ratiḥ kasya
yadi necchasi samtyaktaḥ sampraty evāiṣa hārāhiḥ
 
6
 
āropayasi mudhā kim nā 'ham abhijñā kila tvadańkasya
divyam varşasahasram sthitveti na yuktam abhidhātum
1 See above, Introduction, p. 44, 46, 47.