This page has been fully proofread once and needs a second look.

VI. VARIA
 
274. CL 1.11.
Also in CM 54.
 

 
 
गुरुश्छाया पिता छाया छाया ज्येष्ठश्च बान्धवाः ।

छाया राजसु संमानमेताश्छाया: सुदुर्लभाः ॥ २७४ ॥

रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ।

नैमित्तिकं च वैद्यं च फलेन फलमादिशेत् ॥ २७५ ॥

देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः ।

रिक्तहस्ता न गच्छन्ति गते कार्ये न सिध्यति ॥ २७६ ॥
 
(b) मित्रसुबा CLLd.
 
(c) छाया च राजसंमानं CLLd; सुच्छाया राज' CLA, CLL I;
राज्ञश्च CLS; सन्मान CLTb.
 
169
 
275. CNG 305, CNI I 36, CNT IV 244.
 
Also in Sto 331.31-2, VCsr 7.8; (cf. Vet Introd. 10, PT ad
 
152.1, VCsr 7.9), IS 5786, Subh 265.
 
(a) °हस्तेन नोपेयाद MN in VC; नो J in VC; पश्यन्ति Q in
VC; पश्येत् तु T in VC; पश्येद् J in VC.
 
(b) दैवतं VC (VJQ as above).
 
(c) नैमित्तकं CNI I; नैमित्तिककलाचार्य: Subh; विशेषेण [च वै च]
 
CNI I, VC, Subh.
 
(d) आदिशत् M in VC.
 
276. CNW 88, CNPN 68.
 
Also in SRBh 387.411, IS 2957.
 
(b) वैद्यो न CNPN; पाठक: CNPN.
(c) रिक्तहस्ते न गन्तव्यं CNPN.