This page has been fully proofread once and needs a second look.

VI. VARIA
 

 
उन्मत्तानां भुजङ्गानां मद्यपानां च दन्तिनाम् ।

स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥ २६९ ॥

शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयम्
 
167
 

आराधितोऽपि नृपतिः परिशङ्कनीयः ।

अङ्के स्थितापि युवतिः परिरक्षणीया
 

शास्त्रे नृपे च युवतौ वशतावसन्ना ॥ २७० ॥

अग्निरापः स्त्रियो मूर्खा: सर्पा राजकुलानि च ।

नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ १७१ ॥
 
269. CS 1.7.
 
Also in IS 1268, Kk 5. Also see SRN (T) 167.
 
(b) हस्तिनाम् [द°] CSC II.
(d) विश्वसेयुर् Kk.
 
270. CNW 65. Also CnT II 30.10, CnT VII_97.
 
Also in HH 99.21-4, ad HS 110.18, VaY 2, SR 1, VCbr II. 19,
SV 2926, SRBh 176.962, SuM 20.13, IS 6443, Subh 101 & 136, in
ŚKDr ad परिशङ्कनीय: (ascribed to Udbhata ). Also see Slt (OJ) 61.
(a) सुनिश्चलधिया VāY, SRBh; सुनिश्चितधिया परिचि° SV; सुनि-
श्चितधियापि हि IS; परिचि VC, SRBh.
 
(6) स्वाराधितो Vāy; सेव्यो नृपोऽपि सततं परिसेवनीय: SRBh;
संसेवितो IS; °धितो नरप° HS; प्रतिशङ्कनीय: HS.
 
(c) आत्मीकृतापि SV; युवती CNW; परिशङ्कनीया HS.
 
(d) नृपेषु IS; च कुतः स्थिरत्वम् VC, HS, SR, VāY, SV, SRBh.
 
Vasantatilakā metre.
 
८८
 
271. CV 14.12, Cv 5.19, CS 3.94. CR " S". Also CNN 65,
CNP II 144, CNI I 112, CNT IV 117, CNM 114, CNMN 81,
CPS 188.31 & 320.10.
 
Also in GP 1.114.13, SuM 23.45, IS 64, Subh 98. Also.
found in LN(P) 125, DhN (P) 209, NKy (B) 153, NM (T) 5.10.
 
(a) मूर्ख: CVAh, CVB2, CVBn1, CVBn3, CVK1, CRC,
CRT, CPS, GPy.