This page has been fully proofread once and needs a second look.

VI. VARIA
 

 
न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्व​चित् ।

न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ २६३ ॥

का प्रीतिः सह मार्जारैः का मीप्रीतिरवनीपतौ ।

गणिकाभित्रश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ॥ २६४ ॥

नास्ति मैत्रं नरेन्द्रैश्च नास्ति मैत्रं खलैः सह ।

नास्ति मैत्रमवोधैश्च न च क्रीडा भुजंगमैः ॥ २६५ ॥
 

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुविग्रहे ।

अग्नौ दुर्जने विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ २६६ ॥
 
165
 
263. CRT 3.6, CRBh II 3.43, CRCa I 3.30, CvP IV 8.17,
CvTb_8.17, CNG 55, CNM 147, CNPN 173, CM 85.
 
Also in GP 1.110.9.
 
264. CL 5.1. Also CnTV 72.
 
Also in SRBh 167.648, IS 1635, Subh 138.
NM(T) 4.18.
 
265. CNW 103, CNPh 73.
Also in IS 3677.
 
(a) का वै प्रीतिस्तु मा ° CLB, CLT; प्रीतिश्च CLP IV.
 
(b) अवनीपते: CLS, CLA, CLL I, IS; अवनीभुजा CLP IV.
(d) का प्री° tr. CLT, CLB; भिक्षुभि: CLT, CLB.
 
(a) मैत्री नरेन्द्रेण CNPh.
(b) मैत्री खलेन च CNPh.
(c) नास्तिकै: सह नो मैत्री CNPh.
 
(d) नास्ति मैत्री च योषिताम् CNPh.
 
Also see
 
266. CNG 151, CRT 7.25.
 
Also in MBh 5.36.57, GP 1.114.46, IS 7217. Also found in
SS (OJ) 392.
 
(a) राजाग्निसर्पेषु CRT, GP.
 
(b) हिंस्रे च CRT; स्वाध्यायप्रभुशत्रुषु MBh; शत्रुसेवने CRT, GP.
(c) भोगास्वादेषु CRT, GP; भोगेष्वायुषि वि° MBh, IS.
 
This is probably not an original Canakya maxim, but
influenced by MBh.