This page has been fully proofread once and needs a second look.

162
 

CĀŅAKYA-RĀJA-NĪTI
 

 
रङ्कं करोति राजानं राजानं रङ्कमेव च ।

धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ २५४ ॥

अहिं नृपं च शार्दूलं किटिं च बालकं तथा ।

परश्वानं च मूर्खं च सप्त सुप्तान् न बोधयेत् ॥ २५५ ॥

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।

भाण्डारी प्रतिहारी च सप्त सुप्तान् मंप्रंबोधयेत् ॥ २५६ ॥

आत्मद्वेषाद् भवेन्मृत्युः परद्वेषाद् धनक्षयः ।

राजद्वेषाद् भवेन्नाशो ब्रह्मद्वेषात् कुलक्षयः ॥ २५७ ॥
 
(b) चन्दने च CVK1; चन्दनेषु SRBh.
 
(c) न तु दीर्घजीवी SRBh; most texts have नृपदीर्घजीवी or च
नृपश्चि° ; my change to नृपतिश्चिरायुः .
 
Indravajrā metre.
 
254. CV 10.5. Also CPS 270.18.
 
(d) तथा [वि] CVB1, CVB2, CVP.
 
255. CV 9.7. Also CnT V120, CPS 272.2.
Also in IS 827.
 
256. CV 9.6. Also CPS 272.1.
 
Also in SRBh 392.610, IS 6096. (Cf. Vyavahārapradipa in
SKDr ad भाण्डारिन् ).
 
(a) क्षुधितस्तृत्रित : कामी VyPr.
 
(b) विद्यार्थी कृषिकारक: VyPr.
 
(c) प्रतिहारश्च CVBn1, CVBn3, CVK1, CPS; च प्रवासी [प्र]
 
VyPr.
 
257. CV 10.11. Also CPS 280.24.
 
Also in IS 889.
 
(a) Most texts have आत; my change to आत्मद्वे.
 
(c) राजद्वेषात् सर्वनाशो CVP.