This page has been fully proofread once and needs a second look.

VI. VARIA
 

 
शास्त्रार्थचक्षुषा विद्वान् नरेन्द्रा नीतिचक्षुषा ।

वेदार्थचक्षुषा विमाप्रा इतरे चर्मचक्षुषा ॥ २५१ ॥
 

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।

चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ २५२ ॥

गन्धः सुवर्णे फलमिक्षुदण्डे
 

नाकारि पुष्पं खलु चन्दनस्य ।

विद्वान् धनाढ्यो नृपतिश्चिरायु-

र्धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ २५३ ॥
 
(b) मूर्खस्य प° पुत्रः CNS, CNNA; पुत्रो हि CNI I; पुत्रस्तु
CNSS, CNF; पण्डित: सुत: CNŚIB.
 
(c) अधनो हि CNW, CNG; अघनश्च CNS, CNST, CNNM,
CNŚIK, CNŚIB, CPS; निर्धनो हि CNF; निर्धनेन CNI I;
 
धनं प्राप्तं CNP I, CNP II, CNI I.
 
(d) तृणवत् CNJV; तृणवद् CNTC.
 
251. CS 2.1.
 
Also in IS 6450, CKI 42.
 
161
 
(b) चारच° CSBI, CSBD, CSLd, CSJ, CSC II; चक्षुषः
CSBD, CK1.
 
252. CNP II 117.
 
Also in MBh 5.33.33, Pts 3.67, PtsK 3.64, PP 3.58, Vet after
12.6 in C and after 23.60.24 in D, MK III bis, SRHt 236.9,
VCsr 8.1, VCjr 8.2, IS 2084.
 
(a) गावो गन्धेन Vasr, VCmr.
 
(b) वेदेनैव (वेदैरेव Q in VCsr) द्विजातयः VCsr; शास्त्रैः
पश्यन्ति पण्डिता: CVjr ( गावो गन्धेन OF in VCjr); वै द्विजाः
[[[]] Pts.
 
(6) चरै: VCjr (ŚR as above).
 
253. CV 9.3. Also CRB 8.14, CPS 269.16.
Also in SRBh 173.853, IS 2081.
 
11