This page has been fully proofread once and needs a second look.

160
 

 
CĀŅAKYA-RĀJA-NĪTI
 

 
एतदर्थ हि सौमित्रे राज्यमिच्छन्ति भूभृतः ।

यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ २४७ ॥


यच्छक्तावप्युपेक्षन्ते कदाचित् तत्र कारणम् ।

समूलकापंषं कषितुमुपायोऽसौ न मूढता ॥ २४८ ॥

आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।

ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ २४९ ॥

अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः ।
 

अधनेन धनं प्राप्य तृणवन्मन्यते जगत् ॥ २५० ॥
 
247. CR 4.16. Also CPS 86.10.
Also in R 2.52.25, GP 1.111.13, SRHt 89.1.
 
(a) विप्रेन्द्रा GP, GPy; राज्यानि [सौ॰] R; राजान: SRHt.
(b) प्रशासति नराधिपाः R.; भूभुज: CRC, CRB, CPS.
 
(c) यद्ये CR.Bh II; कृत्येषु R, SRHt.
 
(d) वाचा CRC; मनो [व] R, SRHt; परिहन्यते CRBh II.
 
This is probably not an original Cāṇakya maxim, but
influenced by R.
 
66
 
248. CR " E". Also CPS 86.11.
Also in SV 2677.
 
(6) किंचित् तत्रास्ति का ° CRC, CPS; अपकारिणम् [त° का°] SV.
249. CNG 311. Also CnT II 12.5, CnT III 7.39, CnT V 66.
Also in VCsr 11.2, VCmr 5.60-1, VCjr 5.5, SRBh 157.196,
IS 880.
 
(c) परिज्ञानफला VCmr, VCjr, SRBh.
 
(d) दानमुक्ति Q in VCsr; भोग Ś in VCjr.
 
250. CN 79. Also CvH 8.12, GvL I 8.21, CvL II 8.15,
CPS 372.59.
 
Also in SRBh 162.412, IS 653, Subh 209.
 
(a) अवंशजनितो CNW.