This page has been fully proofread once and needs a second look.

158
 

CĀṆAKYA-RĀJA-NĪTI
 

 
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ २४२ ॥

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।
 

भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ २४३ ॥

सिंहरूपेण राजानो व्याघ्ररूपेण मन्त्रिणः ।
 

भृत्यश्च गृध्ररूपेण क्षयं यास्यन्ति वै प्रजाः ॥ २४४ ॥
 
Also in BhPr 44 (Banarsidass ed.), SRBh 145.99, IS 5768,
Kt 154, SP 1226. (Cf. R2.109.9, Bombay ed.)
 
(a) धर्मज्ञा: CLB, CLT, CSLd, CSC I, CSJ.
 
(c) लोकास् (प्रजास् CLS) तम् (तद् CNP II, CNM, CLP II,
CLL II) अनुवर्तन्ते CNP I, CNP II, CNM, CLP II,
CLL II, CLS, CLA; वर्तेरन् CRC.
 
(d) प्रजा CNI I, CLTb, CLL I.
 
243. CV 6.9. Also CNP I 56, CNP II
CPS 170.100.
 
Also in VCjr 25.1. 4-5 p. 328b, SRBh
Subh 173, TP 457. (Cf. Dampatiśikṣānāmaka 43.)
 
82, CNT IV 56.
 
392.595, IS 5769,
 
(a) राज्ञि IS.
(b) राजपापं पुरोहिते IS.
 
(c) भर्तरि IS, Subh; भर्तु: CNMN; भर्तुः स्त्रीणां कृतं पापं CNP I.
(d) गुरोर्भवेत् CNP I, CNP II; गुरोरपि CNPN; गुरावपि IS.
 
244. CL 6.1.
Also in CM 174.