This page has been fully proofread once and needs a second look.

V. KING's SUBJECTS
 

 
लोको यथा किल तथा न हि भूपति: स्यात्

सद्भूपतिः खलु यथैव तथैव लोकाः ।

धर्मप्रवृत्तिरथ तद्विपरीतवृत्तिः
 

कृत्स्ने जने नरपतिः प्रभवत्यशेषम् ॥ २३९ ॥


माता यदि विषं दद्यात् पित्रा विक्रीयते सुतः ।

राजा हरति सर्वस्वं को मे त्राता भविष्यति ॥ २४० ॥

यत्र राजा स्वयं चौरः समन्त्री सपुरोहितः ।
 

तत्राहं किं करिष्यामि यतो रक्षा ततो भयम् ॥ २४१ ॥

राज्ञि धर्मिणि धर्मिष्टाःठाः पापे पापा: समे समाः ।
 
239. CRC 4.56, CRB 4.46. Also CPS 90.22.
Vasantatilakā metre.
 
240. CS 3.68. Also CNP II 51, CNI I 187.
 
Also in Vet 4.25 & 19.20, MK 20, SRHt 237.16,,
 
157
 
SRBh 158.219, IS 4798.
 
(a) पिता CSLd,
 
CSBI, CSB II, CSC II, CSJ, CNI I,
CNP II, Vet 4.25 (v. 1. ) ( better); विक्रीणाति पिता सुतम्
SRBh; विक्रीणीते सुतं पिता D in Vet; सुतं CSB I, CSB II,
CSC I, CSC II, CSJ, CNP II, Vet 4.25 (v.l.),.
CNI I; यदा [सु॰] Ag in Vet 4.25.
 
(c) करोति चान्यायं CSLd, CSB I, CSB II, CSC I, CSC II,
CSJ.
 
(d) का तंत्र ( त° का tr. SRBh) परिदेवना ( वेदना CNI, Vet 4.25.
(v.1.) ; प्रतिवेदना Vet 4.25 v.1.) CNI I, Vet, SRBh.
 
241. CS 3.69.
 
Also in IS 5069, Kt in IS 5069 (N. 1).
 
(b) सामात्यः Kt.
 
(d) यथा राजा तथा प्रजा: Kt.
242. CV 13.7, CL 2.7, CS 2.2.
 
CRBh II 4.39, CNP I 89, CNP II
 
CNT IV 90, CNM 88, CPS 314.22. (Cf. CLI 3.7.)
 
Also CRC 4.57, CRB 4.47,
277, CNI I 279, CNG 260