This page has been fully proofread once and needs a second look.

V. KING'S SUBJECTS
 

 
आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डना ।
 

पृथक् शय्या च नारीणामशस्त्रविहितो वधः ॥ २३७ ॥

सकृज्जल्पन्ति राजानः सकुज्जल्पन्ति पण्डिताः ।

सकृत् कन्या: प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ २३८ ॥
 
237. CNP II 211. Also CnT II 12.4, CnT III 7.38,
CnT V 65.
 
Also in HJ 2.84, HS 2.52, HM 2.85, HH 48.3-4, HC 70.7-8,
VCsr 5.4, VCmr 5.62-3, VCbr 5.2, VCjr 5.6, MK 21, PrC 1.22,
IS 878, SRBh 158.249. (Cf. KN 13.66.)
 
(b) ब्राह्मणानामनादरः H (रं HK, HH); विदुषां VCmr;
महतां VCjr; °खण्डनम् VCsr, VCmr, VCjr, SRBh;
अवज्ञा विदुषां तथा N in VCsr; वृत्तिच्छेदोऽनुजीविनाम् PrC.
 
(c) मर्मवाक्यं च लोकानाम् VCjr.
 
(d) अशस्त्र' ('स्त्रो Dn in Vämr, H in VCjr, PrC) वध उच्यते
VC, PrC, SRBh.
 
238. CV 4.11. Also CNP I 21, CNG 262, CNT IV 20,
CNM 21, CNMN 21, CnT II 22.10, CnT III 56.3, CPS 100.50.
 
Also in PP 1.379, Bhavisya-puraṇa, Uttaraparvan, 4.102.29, Vet
4.29, VCmr 2.70-1, SRBh 377.18, IS 6650. ( Cf. Mn 9.47 ) See
also LN (P) 120, NKy (B) 148.
 
(a) फलन्ति a in Vet.
 
(b) फलन्ति a in Vet; साधव: [7°] CNP I, CNG, Vet (d in
Vet as above), SRBh; देवता: [7°] VC.
 
(c) कन्याप्रदानं तु VC; मदीयेत CNM, CNMN.