This page has been fully proofread once and needs a second look.

154
 

 
CĀŅAKYA-RĀJA-NĪTI
 

 
ज्ञानविज्ञानसंपन्नः प्रियवादी जितेन्द्रियः ।
 

सम्यग् विद्योपदेशी च शुचिराचार्य उच्यते ॥ २३० ॥

लेखक: पाठकश्चैव गणकः प्रतिबोधकः ।
 

ग्रहमन्त्रमयोक्ता च कालज्ञो राज्ञ उच्यते ॥ २३१ ॥

गणितज्ञो लिपेर्वक्ता श्रुतिस्मृतिपरायणः ।
 

ब्राह्मणो ग्रहमन्त्रज्ञो देववत् सोऽपि राध्यकः ॥ २३२ ॥

खञ्जः कुब्जो मन्दबुद्धिर्वृद्धोऽशक्तो जितेन्द्रियः ।

निस्पृहश्च प्रयोक्तव्यो राज्ञोऽन्तःपुररक्षकः ॥ २३३ ॥

पितृपैतामहो दक्षः शास्त्रज्ञो मिष्टपाचकः ।

सत्यशौचसमायुक्तः सूपकारः स उच्यते ॥ २३४ ॥
 

 
(८) आशीर्वादव-चोयुक्त CNTC, CNŚJ, CNJV, CNŚM, CNNA_
CNNS, CNŚA, CNŚB, CNSS, CNŚC, CNŚIC, CNŚIK,
CNNSS, CvS, CvA; करो IS.
 
(d) पार्थिवस्य CR ( CRT as above ) ; राज° CN, CvS, CvLI,
GP, SRBh, SRHt; राज्ञां CvL II.
 
230. CR 5.12. Also CPS 112.12.
231. CR 5.14. Also CPS 113.11.
Also in GP 1.112.13. (Cf. KN 4.33.)
 
(c) आलस्ययुक्तश्चेद्राजा GP; प्रयुक्तश्च CRCa I.
(d) कर्मणो वर्जयेत् सदा GP, GPy.
 
232. CRC 5.15.
 
233. CR 5.16. Also CPS 114.18.
 
(b) Sसक्तो CRC, CRT.
 
234. Cv 4.10, CR 5.10, CS 1.58, CN 105. Also CnT II 6.4,,
CnT III 4.11, CnT VI 66, CnT VIII 29, CPS 112.10.
 
Also in GP 1.112.10, SRBh 144.77, SRK 225.50, IS 4111..
(Cf. SKDr ad पाचक) Also found in NM (T ) 7.16.
 
(4) पुत्रपौत्रगुणोपेत: CN; पित्राद्या यस्य दक्षाः स्युः CvTb.