This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 

 
तस्माद् भूमीश्वरो नित्यं धर्मकामार्थवृद्धये ।
 

गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ॥ २१० ॥

दम्भाश्रितान् कपटिनो हिंस्रानुत्साहवर्जितान् ।
 

अशक्तान् भयभीतांश्च राजा भृत्यान् विवर्जयेत् ॥ २११ ॥

क्षान्तिभक्तिविहीनश्च विपक्षो धनलोलुपः ।
 

अशक्तो भयभीतश् राज्ञा त्यक्तव्य एवं सः ॥ २१२ ॥

क्रूरं व्यसनिनं लुब्धमप्रगल्भं सदार्जवम् ।
 

अनायं व्ययकार्तारं नाविधिपत्ये नियोजयेत् ॥ २१३ ॥
 
(c) अयश: पापवृद्धिश्च CNSS.
 
(d) चैव पातनम् [ग॰] GP; पतनं [ग°] CNPh, CNI I, CNI II,
CS, CR; ध्रुवम् [त°] CNG, CNI II, CS, CRT; नरकं
च न संशय: SRHt.
 
210. CS 1.69. Also CNG 78, CNI I 274 ac / bd, CNPh. 143
 
ac/bd.
 
Also in IS 4304 (notes).
 
147
 
(a) °श्वरा CNPh; ज्ञात्वा [नि॰] CNI I.
 
(b ) तस्मात् कामार्थसिध्यर्थं CNPh; सिद्धये [°वृ' ] CSB I, CSJ,
 
CNI I.
 
211. CR 5.24. Also CPS
 
117.25.
 
212. CRT 5.20. Also GP 1.112.20 ab.
 
(ab) दाम्भिक: पेटुकश्चैव शठश्च स्पृहयान्वितः GP. (Cf. No. 211 above.)
(a) °सत्य' [°भक्ति°] GP.
 
(b) क्रूरबुद्धिश्च निन्दक: GP.
 
213. CS 1.55, CR 5.18. Also CNG 76, GnT VII 24,
 
CPS 115.20.
 
Also in SP 1331, SRHt 116.9, IS 7510, CKI 36.
 
(a) स्तब्धम् [लु°] SRHt.