This page has been fully proofread once and needs a second look.

146
 
CĀNAKYA-RĀJA-NITI
 

 
भाव्यर्थतज्ज्ञा विदितार्थतत्त्वाः
 

प्रायेण भृत्याः कृतिनां भवन्ति ॥ २०७ ॥

प्राज्ञे नियोज्यमाने तु सन्ति राज्ञस्त्रयो गुणाः ।

यशः स्वर्गनिवासश्च विपुलश्च धनागमः ॥ २०८ ॥

मूर्खे नियोज्यमाने तु त्रयो दोषा महीपतेः ।

अयशञ्श्चार्थनाशश्च नरके गमनं तथा ॥ २०९ ॥
 
(a) शूरत्वयुक्ता GP; शौण्डीर्ययुक्ता GPy.
 
(b) सत्यपराक्रमाश्च GP, GPy.
(c) प्रागेव पश्चाद्विपरीतरूपा GP, GPy.
 
(d) ये ते तु भृत्या न हिता भ° GP, GPy; कृतिनो CRT.
 
Indravajra and Upendravajrā metre.
 
208. CN 83, CS 1.67, CR 5.29. Also CnT II 26.8,
CnT VII 21, CPS 354.2 and 119.29.
 
Also in SRBh 146.78, SRHt 100.15, IS 4303. Also see
RN (P) 30.
 
(a) प्राज्ञं नियोजयेत् कार्ये CR; नियोजितेऽमात्ये CNI I, SRHt;
हि [तु] CNSL, CNS, CNSR, CNNM, CNŚI, CPS.
(b) ततो CR.
 
(c) यशश्चैव तथा स्वर्ग: CRC, CRT, CRCa I; स्वर्गे च वासश्च
 
CRBh II.
 
(d) पुष्कलश्च CNG, CNI I, CNI II, CS, CR, SRHt.
 
209. CN 84, CS 1.68, CR 5.30. Also CnT II 26.7,
CnT VII 40, CPS 360.21.
 
Also in GP
 
IS 4304.
 
1.112.23, SRBh 146 179, SRHt 103.11,
Also found in RN (P) 6.
 
(a) नियोज्य मूर्ख कार्ये च CRC; मूर्खान् नियोजयेद्यस्तु GP; नियुज्य
CNTC, CNJV, CNŚI, CNŚ, CNPh, CNI II,
CRCa I; नियोजितेऽमात्ये CNI I, SRHt; योजयेत्
CRBh I, CRBh_II.
 
(b) त्रयोऽप्येते म° GP; राज्ञो दोषास्त्रयस्तथा CR ( CRT as above).