This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 

 
यथा हेम परीक्षेत तापताडनच्छेदनैः ।
 

तथा पुरुषमप्येवं कुलशीलेन कर्मणा ॥ २०० ॥

जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।

मित्रं चापत्तिकालेषु भार्यायां च विभवक्षये ॥ २०१ ॥
 
Also in GP 1.112.3, SRBh 175.914, IS 5104, Subh 157.
Also found in NS (OJ) 3.5, Slt (OJ) 80.
 
(a) परीक्षते IS, CVG, CvGt.
 
(b) संघर्षण ° CVK1; तुलाघर्षणच्छेदनतापनेन GP in SKDr ad भृत्य.
(c) चतुर्भिर्भूतकं परीक्षयेत् GP; तथैव धर्मो विदुषा CvP IV, CvP V,
CvTb, CvLd, Subh; पुरुषं परीक्षते CvL II.
 
(d) व्रतेन [कु°] GP; श्रुतेन [कु°] Cv, CNŚK, SRBh; त्यागेन
CV; कुलेन [गु°] CNŚK, GP, SRBh.
 
Vamśastha metre.
 
200 GS 1.71.
 
Also in IS 5158, CK1 39. Also see NŚ(OJ) 3.5.
 
(a) परीक्ष्येत (क्षन्ते IS) CSBD, CSBI, csc I, Is.
(6) भेदनै: CSBD, CSJ.
 
143
 
(c) एव CSLd.
 
(d) गुणशीलेन CKI.
 
201. CV 1.11, Cv 1.12, CR 2.40, CS 1.72, CN 19. Also
CnT II 2.2, CnT III 1.14, CnT VI. 15, CPS 21.56.
 
Also in GP 1.109.32, Vet 4.7, SRBh 155.98, SRHt 191.49,
[S 2405, Subh 91. Also found in LN (P) 82, DhN (P) 252,
NKy (B) 112.
 
(a) प्रेक्षणे CVK1, CvP IV, CvP V, CSC I, CSC II, CNP II;
संगरे CNP I, SRBh; भृत्यं SRHt.
 
(b) बान्धवं SRHt.
 
(c) आपत्कालेषु मित्राणि CPS, SRBh; आपत्काले च मित्राणि CR;
आपत्काले तथा मित्रं CS; मित्रं चापदि काले च CRT, CvP IV,
C&P V, GP, Vet ( var); मित्राणि विपदां काले Vet(var.);
मित्रमापत्तिकाले च CNF, CPS IS; मित्रं हि चापदां काले
CvTb; चापत्ति (दि CNPh) काले तु CVBn1, CVBng,