This page has been fully proofread once and needs a second look.

CĀŅAKYA-RĀJA-NĪTI
 
142
 

 
★Choice of King's Officials
 

 
भृत्या बहुविधा ज्ञेया उत्तमाघममध्यमाः ।

ते
नियोज्या यथायोग्यं त्रिविधेष्वेव कर्मसु ॥ १९६ ॥
 

परीक्ष्य प्रथमं भृत्यानुत्तमाधममध्यमान् ।

योजयेत् तादृशेष्वेव नृपतिः स्वेषु कर्मसु ॥ १९७ ॥

निरालस्या: सुसंतुष्टा: सुस्मा:वप्नाः सुप्रबोधिनः ।

सुखदुःखसमा धीरा भृत्या जगति दुर्लभाः ॥ १९८ ॥

यथा चतुर्भिः कनकं परीक्ष्यते

निघर्षणच्छेदनतापताडनैः ।

तथा चतुर्भिः पुरुषः परीक्ष्यते

कुलेन शीलेन गुणेन कर्मणा ॥ १९९ ॥
 
196. CS 1.73. Also CNI I 267, CNG 79.
Also in GP 1.112.1, IS 4623. Also in NŚ (OJ ) 15.3.
 
(a) राजन् [ज्ञे॰] CSLd, CSB I, CSB II, CSC I, CSCII; प्रोक्ता
[ज्ञे॰] CNI.
 
(c) नियोक्तव्या यथार्थेषु GP; तथा ° [य°] CSC II; योगं CSJ;
ऽर्थेषु CNI I.
 
(d) षु च CSBD.
 
197. CR 5.1.
 
198. CR 5.23. Also CPS 110.6.
 
Also in GP 1.112.19. Also found in NM(T) 6.18.
 
(a) °लस्याश्च सं° CPS.
 
( 6 ) प्रतिबोधका: GP, GPy.
 
(d) लोकेषु [ज°] GP, GPy.
 
199. CV 5.2, Cv 4.6, CR 5.2. Also CNŚK 82, CnT II 5.12,
 
CnT III 4.7, CnT VI 62, CPS 109.2.