This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 

 
राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं
 

भार्यायां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ १९२॥

अनभ्या सैर्हता विद्या नित्यहा सैर्हताः स्त्रियः ।
 

कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ॥ १९३ ॥

वामा भार्या सुतो मूर्ख: प्रेषकोऽवाग्विचारकः ।

निःस्नेहो बन्धुवर्गश्च त्यजेदस्य महत्सुखम् ॥ १९४ ॥

कुनयं मन्त्रिराजानं विमं विप्रं च वृषलीपतिम् ।

प्रवाव्राजिनं व्रतभ्रष्टं न सेवन्ति सदा बुधाः ॥ १९५ ॥
 
Also in PR 3, VaY 6, Sts 18.1-4, SP 1542, SRBh 178.1012,
[S 6284.
 
(a) पापरतं CvTb.
 
(6) युद्धे PR, VāY; योधं CvTb, SRBh; विटं CvTb; हयं
गतरयं [वि॰] PR, VaY, SRBh; पुरुषं [वि॰] CvTb.
 
(c) राज्यं बालनृपं च मन्त्रिरहितं मित्रं ( १ञ्च ) छलान्वेषि यद् CvTb.
(d) मुञ्चन्तु IS ; ये ते [शी] CRP, CRBh I, CRBh II; ते पण्डिताः
 
SRBh.
 
Sārdūlavikridita metre.
 
193. CS 1.16. Also CNPh 149.
Also in IS 7442. Also found in NŚ(OJ) 4.18.
 
141
 
(c) अल्पबीजं [कु°] CNPh.
 
(d) अल्पकोशहतो नृप: CNPh.
 
194. CS 1.76.
 
Also in CK140.
 
(a) भामा CSC II.
 
(c) निस्नेहो CSBD, CSLd, CSJ, CSB II, CSC I, CSC II.
 
195. CS 3.52.
 
(a) मित्रराजानं CSBD.
 
(c) प्रत्राजितं ( 'त्र ° CSC I; °जकं CSB I) CSLd, CSB II, CSC I,
CSJ, CSB I.