This page has been fully proofread once and needs a second look.

140
 
CĀŅAKYA-RĀJA-NĪTI
 

 
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सासङ्गात् सुतो लालनाद्
विमो

विप्रो
ऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।

स्त्री मद्यादनवेक्षणादपि कृषि: स्नेह : प्रवासाश्रयात्
 

मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादादूद् धनम् ॥

कुस्त्री हन्ति कुटुम्बानि कुपुत्रो हन्ति वै कुलम् ।

कुमन्त्री हन्ति राजानं राष्ट्रं चौरेण हन्यते ॥ १९१ ॥

वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं

शूरं कापुरुषं विभुं च विरसं मूर्खं परिव्राजकम् ।
 
190. CR 8.7. Also CPS 29.9 v.1.
 
Also in PP 1.129 ab / dc, Pts 1.169 ab / dc, PtsK 1.185 ab / dc, BhS
23, SP 1533 ab / dc, SV 2945, Pras 27.1, Kk 51, SRBh 178.1010,
SRK 240.92, SSD 2. fo. 153b, SRHt 240.55, SHV fo. 96a 71-2,
VP 9.131, IS 2991.
 
(a)
 
दुर्मन्त्रान् BhS (v. I. ), PP, Pts, PtsK; सती [य °] BhS (v.l.);
सङ्घात् CRP; लालनाद् IS.
(b) स्नेह : प्रवासाश्रयात् [छी ] Pts.
 
(c) ह्रीर् [स्त्री] BhS, SRK, PP (v.1.), Pras; अनपे Bhş (v.l.);
कृषिस्त्यागात् प्रमादाद् धनम् PP (see d in Pts) SP, PtsK.
(d) अनयाद् द्यूतात् Pras; अनयात्त्याग BhS ( v. 1. ) ; अनयत्यागात्
BhŚ (v.l.); स्नेह: [त्या ०] PP, PtsK, SP; त्वेव [त्या॰] IS;
द्यूत (त्) [त्या॰] IS, M in PP; प्रवासाद् Bhş (v.1.);
प्रवासाश्रयात् PP, PtsK (see c ) ; 'छीलं खलोपासनात् Pts,
PtsK, SP.
 
Śärdülavikrīḍita metre.
 
191. CS 2.70.
 
(b) हन्यते CSC I, CSB I.
 
(d) चोरेण CSBI, CSLd.
 
192. CRB 8.73, CRP 8.70, CRBh I 8.71, CRBh II 8.59,
CvTb 7.24, CnT II 28.2.