This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 

 
नदीतीरे च ये वृक्षा या च नारी निराश्रया ।

मन्त्रिणा रहितो राजा अचिरं तस्य जीवनम् ॥ १८६ ॥

नदीतीरेषु ये वृक्षा या च नारी निराश्रया ।

सामन्तरहितो राजा न भवन्ति चिरायुषः ॥ १८७ ॥

यत् किंचित् कुरुते भृत्यः शुभं वा यदि वाशुभम् ।

सुकृतं वर्धते तेन राज्ञो दुष्कृतमेव च ॥ १८८ ॥

यत् किंचित् कुरुते भृत्यः शुभं वा यदि वाशुभम् ।

तेन संवर्धते राजा सुकृतैर्दुष्कृतैरपि ॥ १८९ ॥
 
139,
 
186. CNF 26 & 127, CNW 44, CNI I 237, CNG 43,
NPh 98.
 
Also in IS 3291, Subh 92. (Cf. note to No. 184.)
 
(a) नदीतीरेषु ये Subh.
 
(b) ना° च_tr. ÆNI I; निरङ्कुशा CNG.
 
(c) मतिहीनो नृपश्चैव CNI I; मन्त्रिहीनाश्च राजानो Subh.
 
(d) न चिरं CNG, IS; न भवन्ति चिरायुष: Subh; जीवितम् CNG..
 
187. CS 3.49.
 
Also in VCmr V 96-7, VCbr V 2, CK1 65. (Cf. note to.
No. 184).
 
(a) नदीतीरे च CSBD.
 
(6) कन्या ना] CSLd, CSBI, CSC II, CK1; श्रये CSJ.
(c) मन्त्रिणा रहितो VCbr; मन्त्रिणा रहिता भूपा VCmr.
 
188. CR 5.31.
 
Also in GP 1.112.24. (Nos. 188-9 are variants of the same
naxim.)
 
(a) कर्म [भृ॰] GP.
 
(c) तेन स्म वर्धते राजा GP.
 
(d) सूक्ष्मतो भृत्यकार्यत: GP.
 
189. CS 1.70. Also CNG 77, CNI I 273, GnT II 26.9,
EnT I 42.
 
Also in IS 5040, CK1 38. (Cf. note to No. 188. )
 
(a) मन्त्री [भृ॰] CNI I.