This page has been fully proofread once and needs a second look.

138
 

CĀŅAKYA-RĀJA-NĪTI
 

 
Service in the King's Court from the point of View of the King
 

 
धीराणां भूषणं विद्या मन्त्रिणो राजभूषणम् ।
 

भूषणं च पतिः स्त्रीणां शीलं सर्वस्य भूषणम् ॥ १८२ ॥

असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् ।

तस्मात् समस्तकार्येषु सहायो भूपतेर्गतिः ॥ १८३ ॥

नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।
 

मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥ १८४ ॥

नदीतीरेषु ये वृक्षा या च नारी निरङ्कुशा ।

मन्त्रिहीनो भवेद् राजा तस्य राज्यं विनश्यति ॥ १८५ ॥
 
(d) सर्वे SR; हि रमते GP, GPy, PtsK ; हि भजते IS; ऽनुरमते
SP; किं कस्य PtsK; लोकस्य IS; तत् कस्य SRBh, SP;
कस्यास्ति [क: क°] CRC, CRT, CPS, GP, GPy, SR,
VāY ; कस्येह को CRBh I.
 
Sārdūlavikridita metre.
 
182. CL " G".
 
Also in SRBh 167.649, CM 185. (Cf. CNW 24, CS 3.76,
GP 1.113.13.)
 
(b) मन्त्रिणां भूषणं नृप: SRBh.
 
183. CR 5.32. Also CPS 119.30.
 
(a) कर्माणि CRBh I, CRBh II, CRP; यान्ति न [ना°] CRB.
(d) °ते: कृत: CRC.
 
184. CV 2.15. Also CnT II 13.2, CnT III 7.48, CnT V 83,
CPS 29.14. (Nos. 184-7 are variants of the same maxim.)
 
185. CL 1.9.
 
Also in SRBh 167.644. (Cf. note to No. 184.)
 
(a) नदीतीरे च ये CLLd; यो वृक्षो CLS.
 
(b) यस्य [या च] SRBh; च ना° tr. CLT.
 
(c) मन्त्रिहीनश्च यो राजा CLI; मन्त्रहीनं तथा राज्यं CLA.
(d) त्रयमेतद् CLA.