This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 

 
नवं वस्त्रं नवं छत्रं वनानां च नवं फलम् ।

सर्वं नवं प्रशंसीयात् सेवकं च पुरातनम् ॥ १७९ ॥

त्यजेत् स्वामिनमत्युग्रमत्युग्रात् कृपणं त्यजेत् ।

कृपणादविशेषज्ञं तस्माच्च कृतनाशनम् ॥१८० ॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा:

निद्रव्यं पुरुषं त्यजन्ति ललना भ्रष्टं नृपं मन्त्रिणः ।

पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः

सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ॥
 
179. CNPN 76.
 
Also in CM 87. (Cf. Nitipradīpa 15 in KSH 528.)
 
137
 
180. Cv 4.14, CS 1.75, CR 2.10. Also CNF 67, CNG 81,
CNPh 34, CNI_I 93 & 269, CNI II 44, CnT II 6.9,
CnT III 4.16, CnT VI 71, CPS 38.36.
 
Also in SRBh 157.202, SRHt
Also found in NŚ (OJ) 15.9, Ślt (OJ)
NKy(B) 118.
 
147.38, IS 7530, CK1 40.
40, LN (P) 89, DhN(P) 86,
 
(d) तस्मात्तं परिवर्जयेत् CvP V, Cvw, CvLd; तस्माद् दुष्कृतिनं
त्यजेत् CvP IV, CvGt; तस्मादकृ° CSB I; सर्वथा परुषाक्षरम्
CPS; कृतिनाशकं CNPh; कृतशासनम् CNI I, SRBh;
ऋतनाशकम् CNI II.
 
181. CR 2.15. Also CNP II 23 ac / bd, CPS 31.19.
 
Also in GP 1.109.9, PtsK 2.102 ac / bd, SR 4 ac / bd, VāY 8 ac / bd
(NS 40, Kāk, Kās), SRBh 178.1013, SP 1543, IS 6246, SuB 14.2,
Subh 156.
 
(a) शीर्णफलं CRP.
 
(b) निद्रव्यं CRBh I, CRP, GPy; गणिका [ल°] CRC, CRT,
CPS, GP, CNP II, PtsK, SR, VāY, SRBh, SP; वनिता
[ल॰] GPy; भ्रष्टश्रियं CRC, CPS, CRT, SR, VaY.
(c) निर्दग्धं कुसुमं [पु °] IS.