This page has been fully proofread once and needs a second look.

136
 
106.
 

CĀŅAKYA-RĀJA-NĪTI
 

 
कुग्रामवासः कुलहीनसेवा
 

कुभोजनं क्रोधमुखी च भार्या ।
 

पुत्रश्च मूर्खो विधवा च कन्या
 

विनाग्निना षट् प्रदहन्ति कायम् ॥ १७६ ॥

लता पार्श्वे स्थितं वृक्षं भृत्यायाः पार्श्वे स्थितं नृपम् ।

पार्श्वस्थं पुरुषं योषिद् वेष्टयन्ति न संशयः ॥ १७७ ॥

स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया ।

गावो दूरप्रचारेण हिरण्यं लाभलिप्सया ॥ १७८ ॥
 
176. CV 4.8. Also CPS 99.48.
 
Also in Pady 10, SRBh 173.876, IS 1785-6. Cf. Subh 12 &
 
(a) कुनरेन्द्र ° Subh; कुजनस्य Pady, SRBh.
 
(c) मुर्खश्च पुत्रो Pady, SRBh; कन्याबहुत्वं च दरिद्रता च Subh.
(d) विनाग्निमेते CVBng; संदहते शरीरं Pady; षड् जीवलोके नरका
भवन्ति Subh; दहन्त्यमी वह्निमृते शरीरम् SRBh.
 
Upendravajrā metre.
 
177. CS
 
2.77.
 
Also in IS
 
5829, CK1 54. (Cf. PN 2.16, PS 1.21, PT 1.15,
PRE 1.20, PP 1.28, Pts 1.35, HJ 2.55, HS 2.55, HM 2.58,
HK 2.58, HP 2.51, HN 2.50, HH 48.11-4, HC 64.5-8, Vet 5.4
[in Dc MSs only], Sts 21.11-4, SB 2.595)
 
(a) पार्श्वस्थितं CSBD.
 
(b) पार्श्वस्थितं CSBD.
 
(c) पार्श्वेस्थं CSC II, CSLd, CSC I.
 
178. Cv 7.2. Also CnT II 17.8, CnT III 7b 16, CnT I 26.
Also in SRBh 153.19, SP 1444, SRK 227.70, IS 7213.
 
(a) गर्वेण [रू°] CvP IV, CvTb, CvGt.
 
(d) शूद्रान्नेन द्विजोत्तम: CvTb; लोभलि° CvP_IV, CvW;
लोललि° CvP V, CvLd.