This page has been fully proofread once and needs a second look.

IV. KING'S OFFICIALS
 

 
Service in the King's Court from the point of view of the Officials
 

 
विप्रयोर्विश्प्रह्नयोश्च दंपत्योः स्वामिभृत्ययोः ।
 

अन्तरेण न गन्तव्यं हरस्य वृषभस्य च ॥ १६६ ॥

व्रजेद् धनार्थी वाणिज्यं विद्यार्थी च बहुश्रुतम् ।

ऋतुकालमपत्यार्थी मानार्थी नृपतिं व्रजेत् ॥ १६७ ॥

समाने शोभते प्रीती राज्ञि सेवा च शोभते ।

वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ १६८ ॥
 
166. CV 7.5, Cv 5.15, CS 3.55. Also CnT II 8.2, CnT III 5.14,
'CnT VI 88, CPS 180.12.
 
Also in GP 1.114.45, IS 6160.
 
(a ) द्वौ विप्रो विमग्निं च Cv, CS (CSB II as above).
 
( 6 ) स्वामिनोस्तथा GP; त्योर्नृपभृत्ययोः CvL II; °सौ CSC II;
गुरुशिष्ययो: CPS, CS.
 
(c) अन्तरे (रं CVTb) नैव (नाव IS) CVP, CVB2, CvTb;
अन्तरं नैव गन्तव्यं CSBD, CSBI, CSC II, CSLd, CSJ.
(d) हरेश्च CvW; हलस्य CVBn1, CVBn2, CVBng, CVK1.
167. CS 3.26.
 
..Also in IS 6339..
 
168. CV 2.20. Also CPS 32.21.
Also in IS 6847.
 
(c) प्रीति: CVBn1, CVBng, CVBng,
(6) सेवात्र CVK1; प्रशोभते CVLd.