This page has been fully proofread once and needs a second look.

132
 

 
CĀṆAKYA-RĀJA-NĪTI
 

 
जीर्णमन्नं प्रशंसन्ति भार्यो च गतयौवनाम् ।
 

रणात् प्रत्यागतं शूरं शस्यं च गृहमागतम् ॥ १६४ ॥

शीतभीताश्च ये विमाप्रा रणभीताश्च क्षत्रियाः ।

अग्निमीता च या नारी त्रयः स्वर्गं न यान्ति हि ॥ १६५ ॥
 

 
164. CN 77, CS 2.79. Also CPS 371.57.
 
Also in MBh 5.34.70, IS 2424. (Cf. Sāntisatakam 121 in
KSH 427.)
 
(a) प्रशंसीयाद् CN; प्रशंसेच्च CNS, CNŚIB, CPS; प्रशंसन्ते
CNSIK.
 
(c) शूरं विजितसंग्रामं MBh; रण° CSLd, CSB I, CSB II, CSJ;
प्रत्यागत: CSLd, CSB I, CSB II, CSC I, CSJ; शूर:
CSLd, CSB II, CSC I, CSJ.
 
(d) सस्यं CNF; गतपारं तपस्विनम् MBh.
 
This is probably not an original Cāṇakya maxim, but
influenced by MBh.
 
165. CNW 96, CRC 8.163. Also CPS 345.35.
 
Also in SRBh 392.620, IS 6466.
 
(a) °तश्च विप्रश्च CRC, CPS.
 
(b) °तश्च क्षत्रिय: CRC, CPS.
 
(c) धनाढ्यो दानभीतश्च CRC, CPS.
(d) त्रयी स्वर्ग न गच्छति CRC, CPS.