This page has been fully proofread once and needs a second look.

III. KING's FRIENDS, ENEMIES, ETC.
 

 
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने

प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् ।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धृष्टता
 

इत्थंयं ये पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः॥ १६२॥

उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
 

असाधुजनसंपर्के यः पलायेत् स जीवति ॥ १६३ ॥
 
131
 
(a) सुसन्धानानि चार्थानि (चास्त्राणि GP) GPy, GP ; घास CRC,
 
CPS; °ज्यं CRC, CPS.
 
(c) प्रवेशितव्यानि GP, GPy.
 
(d) नित्यं (ततः GP) शत्रुं निपातयेत् GP, GPy.
 
162. CV 12.3. Also CPS 300.28.
 
Also in BhŚ 71, Pras 7.1, SRBh. 179.1039, SV 2946, IS 2738,
Subh 212, Satakāvalī 91, SRK 14.16, SuM 28.20, SA 24.44,
VKS 343, SHV fo. 100b.44, SS 6.37, SSD 2.fo. 94a, SMV 28.21.
 
(a) सुजने [स्व॰] BhŚ (v.1.) ; परजने [q°] CV, BhS; तथा [स]
SV, Bhś (v.l); जने [स॰] BhS.
 
(b) नीति: SRK; शम: [स्म°] Bhş (v.l.) ; नयो नृपजने [स्म ]
BhŚ (v.l.), SRK, SRBh; विद्वजनेष्वार्जवम् Pras,
SRBh, SV; त्वार्जवम् BhS (v.1.) ; sप्यार्जवम् BhS (v.1. ) .
(c) कान्ताजने Bhş (v.1.); धूर्तता CV, BhŚ.
 
(d) ये चैवं BhŚ, Pras, SRBh, SRK, SV; ये त्वेवं
BhŚ (v.l.); एवं ये Bhś (v.1.) ; येऽप्येवं Bhş (v.l.);
कलौ सुकुशलास्_Bhş (v.I.); ये चैवं कुशला भवन्ति पुरुषासू
BhŚ (v.l.); तैरेव [ते°] IS; तेषां हि लोके BhŚ. (v.l.), IS;
लोकः स्थित: BhS (v.1.) ; लोकज्ञता BhS (v.l.).
 
Śārdūlavikrīḍita metre.
 
163. CV 3.19. Also CvTb 3.5, CPS 62.76.
Also in IS 1295.
 
(c) °संसर्गे CVBn1.
 
(d) पलायति CVBn1, CVBn2, CVBn39 CVLd, CPS;
पलायेत CVK.