This page has been fully proofread once and needs a second look.

130
 

CĀŅAKYA-RĀJA-NĪTI
 

 
हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः ।
 

हता रूपवती वन्ध्या हतं सैन्यमनायकम् ॥ १५८ ॥

आलस्योपहता विद्या परहस्तगताः स्त्रियः ।

अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ १५९ ॥

महानदीप्रतरणं महापुरुषविग्रहम् ।

महाजनविरोधं च दूरतः परिवर्जयेत् ॥ १६० ॥

घासमिन्धनमन्नाद्यं शस्त्राणि विविधानि च ।

दुर्गे प्रवेशनीयानि सततं शत्रुशङ्कया ॥ १६१ ॥
 
158. CN 98. Also CPS 372.60.
 
Also in SRBh 162.425, IS 7362. (Cf. CNM 39, HS ad
Intr. 48, PtsK 2.101. Also see SS (OJ) 286).
 
(a) अश्रोत्रिये दानं IS; दानं [श्र[°] CNPh.
(c) नारी [व°] CNPh.
 
159. CV 5.7. Also CNP I 30, CNP II 234, CNI I 228,
CNT IV 29, CNM 29, CNMN 29, CnT II 15.6, CnT III 7.25,
CnT V 118, CPS 124.45.
 
Also in SRBh 157.177, SRK 250.88, IS 1031, Subh 282.
 
(a) आलस्येन ह° CNP I, CNP II, CNI I, CNM, Subh;
'गता [°हता] CVBng, CVBng.
 
(b) परहस्ते CVBna, CVBng ; आलापेन ह॰ [i°] IS, Subh;
परहास्येन च CNI I; गतं धनम् CVBn1, CVBn2, CVBng,
CVK1, CVAh, CVLd, CPS.
 
160. CNG 140, CNI I 75, CRC 5.8.
 
Also in VCsr 5.1, VCjr 5.3, SRBh 167.650, IS 4759.
 
(b) °निग्रहम् MT in VCsr.
 
(d) न कर्तव्यं कदाचन F in VCjr.
 
161. CR 5.25. Also CPS 118.27.
Also in GP 1.112.21.